समाचारं

अस्थायीजालविच्छेदस्य कारणेन सियोल-नगरस्य अग्निशामकविभागः शतशः आह्वानं त्यजति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १५ सितम्बर : दक्षिणकोरियादेशस्य सियोल-अग्निशामकविभागेन १४ दिनाङ्के उक्तं यत् अस्थायी-जालस्य विफलतायाः कारणात् विभागेन पूर्वरात्रौ १२० तः अधिकाः सहायतायाः आह्वानाः त्यक्ताः सौभाग्येन तत्र सम्मिलिताः कोऽपि आह्वानः आपत्कालीनः नासीत् .

सियोल-अग्निशामक-आपद-मुख्यालयेन उक्तं यत् अस्मिन् विभागे १३ दिनाङ्के रात्रौ ८:२७ वादने अग्नि-हॉटलाइन् ११९ इत्यस्मिन् प्रणाली-विफलता अभवत् इति ज्ञातम्, ततः अग्नि-आपातकालस्य सन्दर्भे अलार्म-हॉटलाइन् ११२ इत्यत्र आह्वानं कर्तुं तत्कालं जनसामान्यं सूचितम्

योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं तस्याः रात्रौ ८:४६ वादने अग्निहॉटलाइनव्यवस्था आंशिकरूपेण पुनर्स्थापिता, येन संचालकाः आह्वानकर्तुः स्थानं चित्वा आह्वानं मैन्युअल् रूपेण सम्पादयितुं शक्नुवन्ति स्म तस्याः रात्रौ ९:१५ वादने व्यवस्था पूर्णतया कार्यं कर्तुं प्रवृत्ता ।

अग्निशामकविभागस्य अधिकारिणां मते यदा १९ निमेषेषु प्रणाली पूर्णतया सेवातः बहिः आसीत् तदा अग्निशामकविभागेन कुलम् १२९ आह्वानं त्यक्तम्, परन्तु एतेषु कश्चन अपि आह्वानः आपत्कालीनः आह्वानः नासीत् (वाङ्ग ज़िन्फाङ्ग) ९.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया