समाचारं

विश्वसङ्गठनं सततविकासमानकानां चीनपर्यावरणविज्ञानस्य अकादमी च सामरिकसहकार्यस्य नूतनयात्रायाः आरम्भं कुर्वन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के विश्वस्य सततविकासमानकसङ्गठनेन (अतः परं "wsso" इति उच्यते) चीनीयपर्यावरणविज्ञानस्य अकादमी (अतः परं "चीनीपर्यावरणविज्ञानस्य अकादमी" इति उच्यते) च महत्त्वपूर्णस्य सामरिकसहकार्यसम्झौतेः घोषणां कृतवन्तः सम्झौतेः अनुसारं द्वयोः पक्षयोः स्वस्वलाभाय पूर्णं क्रीडां दास्यति, "पूरकलाभः, परस्परलाभः, विजयः च, दीर्घकालीनः सहकार्यः, साधारणविकासः च" इति सिद्धान्तानुसारं स्थायिविकासक्षेत्रे सहकार्यं सुदृढं करिष्यति । , वैश्विकपर्यावरणसंरक्षणं जलवायुपरिवर्तनप्रतिक्रियारणनीतयः च संयुक्तरूपेण प्रवर्धयन्ति, मानवजातेः कृते भाग्यनिर्माणं च प्रवर्धयन्ति। डब्ल्यूएसएसओ इत्यस्य वैश्विकमहानिदेशकः वु झेङ्ग्, चीनीयपर्यावरणविज्ञानस्य अकादमीयाः अध्यक्षः ली हैशेङ्ग् च स्वस्वसंस्थानां कृते सम्झौते हस्ताक्षरं कृतवन्तौ
wsso इत्यस्य स्थापना २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य नोबेल्-प्रतिष्ठानेन बहुभिः सर्वकारैः अन्तर्राष्ट्रीय-सङ्गठनैः च सह मिलित्वा ऊर्जा, कार्बन-सिन्क्, हरित-वित्तं, पारिस्थितिक-पर्यावरण-उद्योगः, ऊर्जा-संरक्षणं, पर्यावरण-संरक्षणं च, कार्बन-तटस्थं च एकीकृत्य प्रतिबद्धम् अस्ति ईएसजी इत्यादिषु सततविकासक्षेत्रे सम्बद्धानि प्रौद्योगिकीनि मानकानि च। wsso इत्यस्य उद्देश्यं पेरिस्-सम्झौतेः प्रावधानानाम् अनुरूपं वैश्विककार्बन-विपण्यस्य स्थापनां प्रवर्तयितुं वर्तते । wsso इत्यस्य कार्यकारीसमितिः भविष्यति यत्र चीनस्य, अमेरिकादेशस्य, यूरोपीयसङ्घस्य च त्रयाणां प्रतिनिधिभिः निर्मितं भविष्यति यत् दैनन्दिनकार्यस्य प्रबन्धनं करिष्यति तथा च महानिदेशकदायित्वव्यवस्थां स्वीकुर्यात्। प्रथमः महानिदेशकः चीनदेशस्य प्रथमेषु स्थायिविकासस्य नोबेल् पदकविजेतृषु अन्यतमः डॉ. वु झेङ्गः अस्ति ।
१९७८ तमे वर्षे स्थापिता चीनीयपर्यावरणविज्ञानस्य अकादमी चीनगणराज्यस्य पारिस्थितिकीपर्यावरणमन्त्रालयेन सह सम्बद्धा अस्ति, राष्ट्रियस्तरस्य पर्यावरणसंरक्षणसंशोधनसंस्था च अस्ति राष्ट्रीयस्थायिविकासरणनीत्यां केन्द्रीकृत्य चीनीयपर्यावरणविज्ञानस्य अकादमी अभिनवं मूलभूतं च प्रमुखं पर्यावरणसंरक्षणवैज्ञानिकसंशोधनं करोति, तथा च राष्ट्रिया आर्थिकसामाजिकविकासाय पर्यावरणनिर्णयाय च सामरिकं, अग्रगामीं च समग्रं वैज्ञानिकं प्रौद्योगिकीसमर्थनं च प्रदातुं प्रतिबद्धा अस्ति -निर्माणं, अर्थव्यवस्थायाः समाजस्य च सेवां कर्तुं विकासे प्रमुखपर्यावरणविषयाणां कृते अभियांत्रिकीप्रौद्योगिक्याः परामर्शस्य च आवश्यकताः राष्ट्रियस्थायिविकासरणनीत्यां पर्यावरणसंरक्षणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति।
२०२४ तमः वर्षः संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूचनायाः मध्यावधिपश्चात् स्थायिविकासलक्ष्याणां पुनः परीक्षणस्य त्वरणस्य च नूतनपदे प्रविष्टः अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के चीनस्य साम्यवादीदलस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" आधिकारिकरूपेण प्रकाशिताः आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं त्वरितुं। रायाः पञ्चसु प्रमुखेषु क्षेत्रेषु केन्द्रीभवन्ति: हरित-कम्-कार्बन-उच्च-गुणवत्ता-विकास-स्थानिक-प्रतिमानस्य निर्माणं, औद्योगिक-संरचनायाः हरित-निम्न-कार्बन-रूपान्तरणस्य त्वरणं, ऊर्जायाः हरित-कम्-कार्बन-रूपान्तरणस्य निरन्तरं उन्नतिः, प्रवर्धनम् परिवहनस्य हरितरूपान्तरणं, तथा च नगरीयग्रामीणनिर्माणविकासस्य हरितरूपान्तरणस्य प्रवर्धनं, तथैव उपभोगप्रतिमानानाम् हरितपरिवर्तनस्य प्रवर्धनं च वैज्ञानिकस्य तथा च सहायकभूमिकायां पूर्णं क्रीडां दातुं च सहितं व्यापकसंरक्षणरणनीतिं कार्यान्वितुं प्रौद्योगिकी नवीनता, स्थानिकप्रतिमानानाम्, औद्योगिकसंरचनानां, उत्पादनपद्धतीनां, जीवनशैल्याः च निर्माणं त्वरितुं नियोजिताः सन्ति ये संसाधनानाम् संरक्षणं कुर्वन्ति पर्यावरणस्य रक्षणं च कुर्वन्ति
डब्ल्यूएसएसओ तथा चीनीयपर्यावरणविज्ञानस्य अकादमीयोः सहकार्यं समीचीनसमये आगच्छति। "आर्थिकसामाजिकविकासस्य व्यापकहरिद्रपरिवर्तनस्य त्वरणविषये रायाः" इत्यत्र उल्लिखितानां प्रमुखक्षेत्राणां दृष्ट्या द्वयोः पक्षयोः मध्ये अयं सामरिकसहकार्यः वैज्ञानिकप्रौद्योगिकीनवाचारे प्रमुखा सहायकभूमिकां निर्वहति तथा च गहनसहकार्यं करिष्यति परिवहनस्य हरितरसदस्य च प्रमुखक्षेत्रद्वयं, हरितप्राकृतिकसंसाधनं च । सहकार्यं परिवहनक्षेत्रे कार्बन उत्सर्जनस्य संयुक्तरूपेण अध्ययनं, लेखामानकानां पद्धतीनां च निर्माणं, तथा च अन्तर्राष्ट्रीयमान्यतां प्रवर्धयितुं तथा च डिजिटलप्रौद्योगिकीमञ्चानां निर्माणं च समाविष्टं भविष्यति, एतत् हरितप्राकृतिकसंसाधनानाम् अङ्कीकरणस्य अपि अध्ययनं करिष्यति तथा च प्राकृतिकपुञ्जस्य अन्वेषणं करिष्यति , कार्बन सिंक लेखाशास्त्रं विपणनमार्गं च .
चीन-पेट्रोलियम-रासायनिक-उद्योग-सङ्घस्य अनुसारं "१४-तमे पञ्चवर्षीय-योजना"-काले मम देशस्य आवश्यकतायाः "द्वय-कार्बन"-प्रतिभानां संख्या ५५०,००० तः १० लक्षपर्यन्तं भवति, हरित-व्यापाराणां समूहाः च "द्वैध-" इत्यनेन सह प्रतिध्वनितुं शक्नुवन्ति -कार्बन" रणनीति। परन्तु हरितवृत्तेः विलम्बेन आरम्भस्य कारणात् अद्यापि व्यावसायिकमानकानां, उद्योगविनियमानाम्, प्रशिक्षणप्रमाणीकरणस्य, प्रतिभामूल्यांकनस्य च दृष्ट्या हरितप्रतिभाप्रशिक्षणप्रतिरूपे सुधारस्य आवश्यकता वर्तते अस्मिन् व्यावसायिकप्रतिभा-अन्तरे ध्यानं दत्त्वा पक्षद्वयं स्थायि-विकासाय संयुक्त-संशोधन-मञ्चस्य निर्माणार्थं, नीति-मानक-संशोधनार्थं द्वयोः पक्षयोः संसाधनानाम् उपयोगं कर्तुं, वैज्ञानिक-संशोधन-प्रतिभानां संवर्धनार्थं, वैज्ञानिक-संशोधन-परिणामानां परिवर्तनं च प्रवर्धयितुं च सहकार्यं करिष्यति |.
चीनी पर्यावरणविज्ञानस्य अकादमीयाः अध्यक्षः ली हैशेङ्गः एतत् बोधयति यत् सामरिकसहकार्यसम्झौते हस्ताक्षरेण द्वयोः पक्षयोः स्थायिविकासस्य क्षेत्रे व्यावहारिकसहकार्यं अधिकं गभीरं कर्तुं, पारिस्थितिकपर्यावरणमानकानां अन्तर्राष्ट्रीयकरणमार्गे नवीनीकरणं, त्वरणाय नूतनगतिः च निर्मातुं साहाय्यं भविष्यति मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सहअस्तित्वस्य आधुनिकीकरणं , नूतनशक्तिं योगदानं ददाति। व्यापकं, व्यावहारिकं, गहनं च सहकार्यं कुर्वन्तु सामरिकसहकार्यसम्झौते हस्ताक्षरस्य महत्त्वपूर्णक्षणात् आरभ्य सहकार्यं नूतनस्तरं प्राप्य नूतनं ऊर्ध्वतां प्रारभ्यते।
अन्तिमेषु वर्षेषु द्वयकार्बनलक्ष्याणां कार्यान्वयनम्, वैश्विकशासनस्य एकीकरणं, हरितरूपान्तरणस्य नेतृत्वं च कर्तुं वैश्विकस्तरस्य सहमतिः अभवत् वैश्विकजलवायुपरिवर्तनस्य चुनौतीं सम्मुखीकृत्य, द्वयोः पक्षयोः मध्ये एषः सामरिकः सहकार्यः शान्तिः, विकासः, सहकार्यः, विजयः च इति विश्वविकासप्रवृत्तेः अनुरूपः अस्ति, पारिस्थितिकसभ्यतायाः निर्माणे आधारितः अस्ति, घरेलु-अन्तर्राष्ट्रीय-मानकीकरण-रणनीतयः सक्रियरूपेण कार्यान्वितः अस्ति, तथा च वैश्विकजलवायुपरिवर्तनस्य सकारात्मकप्रतिक्रियां तथा च समुदायस्य अवधारणायाः उत्तरदायित्वस्य पूर्तिं प्रदर्शयति।
महानिदेशकः वू झेङ्गः अवदत् यत् वयं द्वयोः पक्षयोः सहकार्यं प्रति अतीव विश्वसिमः चीनी पर्यावरणविज्ञानस्य अकादमी घरेलुपर्यावरणसंरक्षणउद्योगे अग्रणी वैज्ञानिकसंशोधनसंस्था, बेन्चमार्कसंस्था च अस्ति इति मम विश्वासः अस्ति यत् अस्माकं संयुक्तप्रयत्नानाम् माध्यमेन। चीनस्य सफलप्रथाः प्राकृतिकसम्पत्तयः , जैवविविधता, कार्बन-अवरोधः, कार्बन-सम्बद्धाः प्रथाः पर्यावरणसंरक्षणं च अन्यव्यापकं स्थायिविकास-अनुप्रयोग-परिदृश्यानि च समाविष्टुं विस्तारयितुं शक्यन्ते येन चीनस्य अनुभवः यथार्थतया सम्पूर्णविश्वेन सर्वैः च साझाः धनः सम्पत्तिः च भवितुम् अर्हति मानवजातिः ।
पारिस्थितिकपर्यावरणस्य अन्तर्राष्ट्रीयमानकानां, प्राकृतिकराजधानी, स्वच्छपरिवहनम् इत्यादिषु क्षेत्रेषु सहकार्यस्य प्रगतेः, भविष्यस्य सम्भावनायाः च विषये द्वयोः पक्षयोः चर्चा अभवत् सम्बद्धानां wsso एजेन्सीनां प्रमुखाः सभायाः सहभागिनः आसन्।
प्रतिवेदन/प्रतिक्रिया