समाचारं

एकः लघुः शृगालः बीजिंग-नगरस्य एकस्मिन् परिसरे आगत्य तस्य स्वामिनं अन्विष्य सुपरमार्केट्-तः अण्डानि अपहृतवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य पिक्सेल्-समुदाये निवासिनः एकं लघुशृगालं भ्रमन्तं, "भोजनं अन्वेष्टुं" सुपरमार्केट्-मध्ये लुब्धतया च आविष्कृतवन्तः । नागरिकानां साहाय्यं प्राप्य बीजिंग-लैन्लिंग् आपत्कालीन-उद्धार-केन्द्रेण शृगालस्य परीक्षणार्थं पशु-चिकित्सालये प्रेषितः, अधुना पालतू-बालवाटिकायां सम्यक् स्थापितः अस्ति
"अयं लघुः शृगालः समुदायं परिभ्रमति स्म, अस्माकं सुपरमार्केटस्य पृष्ठाङ्गणं अपि धावित्वा अण्डानि चोरितवान्। वयं मालस्य क्रमणं कृत्वा चालयामः, जनान् दृष्ट्वा सः न निगूहति स्म। कदाचित् सः अन्तः जनान् दन्तं दर्शयति स्म प्रदर्शनं कृतवान्, परन्तु तत् सक्रियरूपेण जनानां उपरि आक्रमणं कृत्वा आहतं न कृतवान्" इति बीजिंगस्य पिक्सेलसमुदायस्य ताजानां खाद्यानां सुपरमार्केटस्य एकः कर्मचारी अवदत्।
लघुशृगालः कुतः आगतः इति न ज्ञात्वा नागरिकाः बीजिंग-लैन्लिंग् आपत्कालीन-उद्धारकेन्द्रं प्रति साहाय्यार्थं सन्देशं प्रेषितवन्तः । कार्यकारीदलस्य नेता लियू यिन्टोङ्गः पशुसंरक्षणदलस्य द्वौ कर्मचारी च ग्रहणसाधनैः सह समुदायं प्रति त्वरितरूपेण गत्वा लघुशृगालं गृहीतवन्तः। सुपरमार्केटस्य पृष्ठाङ्गणे सः शृगालः कञ्चित् स्तम्भेन सह समीपं गच्छन्तं दृष्टवान्, सः सावधानतया यावत् भित्तिं न प्राप्नोति तावत् प्रतिनिगूढः अभवत् लियू यिन्टोङ्गः तत्क्षणमेव लघुशृगालस्य वक्षःस्थले दण्डं स्थापयित्वा पालतूपजीविनां विमाननकेबिन् मध्ये स्थापितवान् ।
"अस्य लघुशृगालस्य फरवर्णः नीलधूसरः भवति, हनुमत्पादात् कण्ठपर्यन्तं श्वेतवर्णः भवति । विशिष्टजातिः अज्ञाता । सम्प्रति कृषिं क्रियमाणानां शृगालानां अधिकांशः संकरः एव, तस्य वर्णात् जातिस्य न्यायः कठिनः अस्ति the fur मूलतः न्याय्यं कर्तुं शक्यते यत् अयं शृगालः जनानां पालितः अस्ति अद्यापि अस्पष्टं यत् एषः परित्यक्तः अथवा नष्टः अस्ति वा सः एकदिनं यावत् समुदायस्य परितः भ्रमति, कोऽपि न प्राप्नोत्” इति लियू यिन्टोङ्ग् अवदत् ।
गृहीतस्य अनन्तरं लियू यिन्टोङ्ग् इत्यनेन लघुशृगालः बीजिंग-सिन्रेन्-पशुचिकित्सालये शुन्यी-शाखायाः कृते प्रेषितः । वैद्यः लघुशृगालस्य नियमितरूपेण रक्तपरीक्षा, मलपरीक्षा, अन्यपरीक्षाः च अकरोत् । "दन्ततः न्याय्यम् अयं शृगालः अद्यापि युवा अस्ति, सजीवः व्यक्तित्वः, भीरुः च अस्ति। भयात् प्रथमप्रसवसमये सः अतीव उत्साहितः आसीत्। अस्य शरीरं स्वस्थं, तस्य मानसिकदशा, तस्य श्लेष्मपट्टिकानां वर्णः च अस्ति।" सामान्यं, तस्य मलस्य च परजीवी वा गुप्तरक्तं वा नास्ति इति नियमितरक्तपरीक्षायां उच्चं रक्तकोशिकानां मूल्यं घबराहटत्वेन, न्यूनजलपानेन, बहिः अधिकं व्यायामेन च सम्बद्धं भवितुम् अर्हति" इति डीन् सन ना अवदत्
सम्प्रति लियू यिन्टोङ्ग् इत्यनेन अस्थायीस्थापनार्थं "भ्रातृशशस्य पालतूबालवाटिका" इति लघुशृगालं प्रेषितम् । "सम्प्रति वयं तस्य स्वामिनं अन्वेष्टुं अपि साहाय्यं कुर्मः। यदि किञ्चित्कालानन्तरं स्वामिनं न प्राप्नुमः तर्हि वयं मिलित्वा लघुशृगालस्य अनुवर्तनविषयेषु चर्चां करिष्यामः" इति पालतूबालवाटिकायाः ​​एकः कर्मचारी अवदत्।
प्रतिवेदन/प्रतिक्रिया