समाचारं

लिआङ्गमा-नद्याः समीपे बीजिंग-नगरस्य बृहत्तमं ई-क्रीडाकेन्द्रं प्रारम्भं कर्तुं प्रवृत्तम् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के चाओयाङ्ग-मण्डलेन “अन्तर्राष्ट्रीय-उपभोग-केन्द्र-नगरस्य मुख्य-असर-क्षेत्रस्य कृते निर्माण-पत्रकार-सम्मेलनं” आयोजितम् । चाओयाङ्ग सांस्कृतिकपर्यटनसमूहस्य, यिंगझानसमूहस्य च प्रमुखाः प्रासंगिकस्थितेः परिचयं दत्तवन्तः।
चाओयाङ्ग सांस्कृतिकपर्यटनसमूहस्य महाप्रबन्धकः ज़ुए क्षियाओफेइ इत्यनेन उक्तं यत् लिआङ्गमा नदी विश्वस्तरीयं जलतटस्य गतिशीलं उपभोग आर्थिकक्षेत्रं निर्माति। लिआङ्गमा कोर्टयार्ड तथा चाओयांग् पार्क सिना वेइबो ई-क्रीडाकेन्द्रं यदा सम्पन्नं भविष्यति तदा बीजिंगनगरस्य बृहत्तमं ई-क्रीडा-विषयकं व्यापकं स्थलं भविष्यति तथा च सम्पूर्णे उत्तरचीनक्षेत्रे विकिरणं करिष्यति।
लिआङ्गमा-नद्याः पार्श्वे चाओयाङ्ग-पार्क-दक्षिण-केन्द्रस्य जीवन-पार्कस्य, ८ क्रमाङ्कस्य हवेलीयाः, टेनिस्-केन्द्रस्य, योजना-कला-सङ्ग्रहालयस्य च उन्नयनं व्यवस्थितरूपेण आरभ्यते
the box इत्यस्य बहिःमुखं निर्माणं बहु ध्यानं आकर्षितवान् अस्ति । २०२२ तमे वर्षे चाओयाङ्ग-जिल्लासर्वकारः, चाओयाङ्ग-सांस्कृतिकपर्यटनसमूहः, यूआरएफ यिंगझान् च संयुक्तरूपेण बीजिंग-लक्षणैः सह यूआईसी (अर्बन् वाइटालिटी इनोवेशन सेण्टर्) इत्यस्य निर्माणं करिष्यन्ति तेषु मूलक्विन्टिल्स् शॉपिङ्ग् मॉलस्य नवीनीकरणं "the box facing out | youth liability center building a" इति कृतम्, तथा च मूल quintiles भवनस्य नवीनीकरणं "the box facing out | youth licensing center building b" इति कृतम्, समग्ररूपेण अद्यतनक्षेत्रेण सह प्रायः एकलक्षवर्गमीटर् यावत् ।
यिंगझान बीजिंगस्य संस्थापकसाझेदारः निदेशकश्च यान गुआङ्गमाओ इत्यनेन उक्तं यत् चाओवाई स्ट्रीट् इत्यस्य सम्पूर्णस्य नवीनीकरणस्य नवीकरणस्य च कालखण्डे संचालकेन बहुविधविदेशीयनगरनवीकरणप्रकरणानाम् अध्ययनं कृत्वा चाओवाई स्ट्रीट् इत्यस्य औद्योगिकव्यापारिकनियोजनस्य डिजाइनस्य च गुरुयोजना प्रस्ताविता। प्रायः दशलाखवर्गमीटर् वाणिज्यिककार्यालयसम्पत्त्याः १.५ किलोमीटर् दीर्घस्य चाओवाई-वीथिक्षेत्रस्य कृते चरणबद्धविकासनीतिः निर्मितः अस्ति
परीक्षणसञ्चालनात् आरभ्य the box a इत्यनेन ४० तः अधिकाः प्रथमभण्डाराः प्रवर्तन्ते, प्रायः ३०० खुदरा, विपण्यं, सामुदायिकं च क्रियाकलापाः आयोजिताः, बहुसंख्याकाः युवानः आकृष्टाः, प्रायः ४५ लक्षं उत्पादानाम् विक्रयणं च सृजति, येन ५० कोटि युआन् उपभोगः अभवत् राशि, यात्रिकाणां प्रवाहः १५ मिलियनं अतिक्रान्तवान्, अवकाशदिनेषु सप्ताहान्ते च यात्रिकाणां प्रवाहः ५०,००० अतिक्रान्तवान्, स्केटबोर्डिङ्ग-धावनसमुदायः प्रायः ३०,००० यावत् अभवत्, बास्केटबॉल-क्रीडायाः १२०,००० तः अधिकाः, सायकलचालकः ३०,००० यावत् अभवत्
the box b इत्यस्य पूर्णतया अनावरणं अस्मिन् शरदऋतौ भविष्यति, यत् 25-35 वर्षाणां वरिष्ठयुवाग्राहकानाम् उपरि केन्द्रितं भविष्यति। वर्तमान समये बीजिंगनगरे ब्राण्ड् tsutaya bookstore इत्यस्य प्रथमः भण्डारः, चीनदेशे डिजिटलकलासामाजिकस्थानस्य madverse इत्यस्य प्रथमः भण्डारः, happy twist इत्यस्य अनन्यः विसर्जनात्मकः अन्तरक्रियाशीलः अनुभवः नाट्यगृहः च पूर्वमेव भण्डारे निवसन्ति
प्रतिवेदन/प्रतिक्रिया