समाचारं

हेबेई-नगरस्य बाओडिङ्ग्-नगरस्य यात्रामार्गदर्शिकाः : सांस्कृतिकभोजनागारयोः ८ प्रमुखाः आकर्षणाः, ३ प्रमुखाः स्वादिष्टाः, स्वादिष्टाः च उष्णशुष्क-नूडल्स् च

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनकालस्य आधुनिककालस्य च सहस्रवर्षेभ्यः चर्चायाः अनन्तरं बाओडिङ्ग्-प्रान्तः प्रफुल्लितः । दीपवह्निः राजपुत्रैः सह क्रीडति, वृकदन्ताः योद्धाः स्वप्रेम दर्शयन्ति । हेबेई-प्रान्तस्य मध्यभागे स्थितं बाओडिङ्ग् इति एतत् दीप्तिमत् मोती न केवलं बीजिंग-तियान्जिन्-हेबेई-प्रदेशस्य मध्यनगरेषु अन्यतमम् अस्ति, अपितु अस्य दीर्घः इतिहासः समृद्धः सांस्कृतिकविरासतां च अस्ति

सहस्रवर्षेभ्यः पुरातने बाओडिंग्-नगरे इतिहासः आधुनिकता च परस्परं पूरकौ स्तः, प्रकृतिः मानवता च संयुक्तरूपेण रङ्गिणं चित्रं निर्माति अस्मिन् लेखे वयं बाओडिंग्-नगरस्य शीर्षदश-पर्यटन-स्थलानां गहन-विश्लेषणं करिष्यामः, अस्य नगरस्य अद्वितीय-आकर्षणस्य प्रशंसायां च भवन्तं साहाय्यं करिष्यामः |.

1. बाओडिंग हुआइ सेना कार्यालय संग्रहालय

बाओडिंग् हुआइजुन् हॉल संग्रहालयः, यः आधिकारिकतया "हुआइजुन् झाओझोङ्ग् मन्दिरः तथा हॉलः" इति नाम्ना प्रसिद्धः अस्ति, तस्य स्थापना १८८८ तमे वर्षे अभवत्, यस्य क्षेत्रफलं प्रायः ३० एकर् अस्ति, उत्तरे किङ्ग् राजवंशस्य हुइझोउ पैतृकमन्दिरसङ्कुलस्य सर्वोत्तमसंरक्षितं उदाहरणम् अस्ति

संग्रहालयः प्राचीनवास्तुकलाप्रदर्शनं, लोकसंस्कृतेः उत्तराधिकारं च सांस्कृतिकपर्यटनं अवकाशकार्यक्रमं च एकीकृत्य व्यापकः सांस्कृतिकः अनुभवक्षेत्रः अस्ति संग्रहालयस्य अन्तः सांस्कृतिकं रचनात्मकं च अमूर्तं च सांस्कृतिकविरासतां प्रदर्शनक्षेत्रं वर्तते, संग्रहालयस्य बहिः च रुवेन् भोजनालयस्य उष्णशुष्क नूडल्स् इत्यादीनि स्थानीयविशेषतानि एकत्रितानि सन्ति ज्ञातव्यं यत् म्यूजियम मिडिल रोड् इत्यत्र स्थितं नाट्यगृहं चीनदेशस्य किङ्ग्-वंशस्य विद्यमानस्य बृहत्तमेषु बन्द-रङ्गमण्डपेषु अन्यतमम् अस्ति ।

2. प्रत्यक्षतया राज्यपालकार्यालयस्य अन्तर्गतम्