समाचारं

ताइशान् पर्वतारोहिणः कथा : मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च सर्वे आदेशाः पूर्णतया बुक् कृताः सन्ति, महाविद्यालयस्य छात्राः आदेशं प्राप्तुं समूहं निर्मान्ति, यस्य कुलमासिकं आयं १५,००० भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनर्मुद्रितम् : जिउपाई न्यूज

यथा यथा मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य अवकाशः च समीपं गच्छति तथा तथा बहवः जनाः यात्रां कर्तुं चयनं कुर्वन्ति, पर्वतारोहणम् अपि गन्तुं उत्तमं स्थानं जातम् ।

जिउपाई न्यूज इत्यनेन अवलोकितं यत् ऑनलाइन मञ्चे बहवः जनाः पर्वतारोहणे जनानां सह गन्तुं कार्यं स्वीकृतवन्तः । लघु-वीडियो-मञ्चे "तैशान-क्लाइम्बिंग् एक्कोम्पेनिङ्ग्" इति अनेकाः खाताः सन्ति, येषां नामनि सन्ति ।

अनेके पर्वतारोहिणः जिउपाई न्यूज इत्यस्मै अवदन् यत् द्वयोः क्रमशः अवकाशदिनयोः कारणेन क्रमस्य मात्रायां वृद्धिः अभवत्। "मम कार्यक्रमः सेप्टेम्बरमासस्य मध्यभागात् अक्टोबर्मासस्य मध्यभागपर्यन्तं पूर्णतया बुक् कृतः अस्ति, प्रतिदिनं च जनानां सह पर्वतस्य आरोहणं कर्तव्यम् अस्ति।" आरोहणव्यापारः । सः प्राप्तेषु अतिथिषु ज्येष्ठा ८१ वर्षीयः आसीत्, सा हाङ्गझौ-नगरस्य वृद्धा आसीत् ।

डोङ्गमहोदयेन स्थापिता आरोहणसूचना। चित्र/वीडियो स्क्रीनशॉट्

झाङ्गः एकः वरिष्ठः छात्रः यः क्रॉलररूपेण अपि कार्यं करोति, सः अवदत् यत् यतः निजीसन्देशस्य आदेशाः अत्यधिकाः आसन्, तस्मात् सः आदेशं ग्रहीतुं अनेकैः सहपाठिभिः सह एकं दलं निर्मितवान् सम्प्रति दलस्य ६ जनाः सन्ति । सम्प्रति तस्य दलं सप्तदिवसीयराष्ट्रदिवसस्य अवकाशस्य आदेशैः प्रायः पूर्णम् अस्ति, ४० अधिकानि आदेशानि सञ्चयति, प्रतिदिनं प्रतिव्यक्तिं औसतेन एकः आदेशः भवति