समाचारं

ताइशान् पर्वतारोहिणः कथा : मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च अवकाशदिनेषु सर्वे आदेशाः पूर्णतया बुकाः भवन्ति, महाविद्यालयस्य छात्राः आदेशं ग्रहीतुं समूहं निर्मान्ति, तेषां कुलमासिकं आयं १५,००० भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य अवकाशः च समीपं गच्छति तथा तथा बहवः जनाः यात्रां कर्तुं चयनं कुर्वन्ति, पर्वतारोहणम् अपि गन्तुं उत्तमं स्थानं जातम् ।

जिउपाई न्यूज इत्यनेन अवलोकितं यत् ऑनलाइन मञ्चे बहवः जनाः पर्वतारोहणे जनानां सह गन्तुं कार्यं स्वीकृतवन्तः । लघु-वीडियो-मञ्चे "तैशान-क्लाइम्बिंग् एक्कोम्पेनिङ्ग्" इति अनेकाः खाताः सन्ति, येषां नामनि सन्ति ।

अनेके पर्वतारोहिणः जिउपाई न्यूज इत्यस्मै अवदन् यत् द्वयोः क्रमशः अवकाशदिनयोः कारणेन क्रमस्य मात्रायां वृद्धिः अभवत्। "मम कार्यक्रमः सेप्टेम्बरमासस्य मध्यभागात् अक्टोबर्मासस्य मध्यभागपर्यन्तं पूर्णतया बुक् कृतः अस्ति, प्रतिदिनं च जनानां सह पर्वतस्य आरोहणं कर्तव्यम् अस्ति।" आरोहणव्यापारः । सः प्राप्तेषु अतिथिषु ज्येष्ठा ८१ वर्षीयः आसीत्, सा हाङ्गझौ-नगरस्य वृद्धा आसीत् ।

डोङ्गमहोदयेन स्थापिता आरोहणसूचना। चित्र/वीडियो स्क्रीनशॉट्

झाङ्गः एकः वरिष्ठः छात्रः यः आरोहण-अनुरक्षणरूपेण अपि कार्यं करोति, सः अवदत् यत् निजीसन्देश-आदेशाः अत्यधिकाः आसन् इति कारणतः सः आदेशं ग्रहीतुं अनेकैः सहपाठिभिः सह एकं दलं निर्मितवान् सम्प्रति दलस्य ६ जनाः सन्ति, प्रतिव्यक्तिं आरोहणमूल्यं १०० तः ५०० युआन् पर्यन्तं भवति । सम्प्रति तस्य दलं सप्तदिवसीयराष्ट्रदिवसस्य अवकाशस्य आदेशैः प्रायः पूर्णम् अस्ति, ४० अधिकानि आदेशानि सञ्चयति, प्रतिदिनं प्रतिव्यक्तिं औसतेन एकः आदेशः भवति

ताइशान् दर्शनीयक्षेत्रस्य अधिकारीणानुसारं मध्यशरदमहोत्सवस्य अवकाशस्य प्रथमदिने १२ सितम्बर् दिनाङ्के प्रातः ८ वादनपर्यन्तं ताइशान् रेड गेट् हाइकिंग ट्रेल इत्यस्य टिकटस्य आरक्षणं १६:०० तः २३:०० पर्यन्तं पूर्णतया बुकं कृतम् अस्ति, तथा च... पर्यटकाः दिवाकाले पर्वतस्य भ्रमणं प्राधान्यं दातुं आग्रहं कुर्वन्ति।

[१] आदेशं ग्रहीतुं षट् जनानां दलं निर्मायताम्, दलस्य मासिकं आयं प्रायः १५,००० युआन् भवति