समाचारं

किआन्लिङ्ग् पर्वतस्य वानरसमूहेन आक्रमणं कृत्वा एकः महिला पर्यटकः भयभीता अभवत्, क्रन्दितवती च, तस्य मनोरमस्थानस्य प्रतिक्रिया च अभवत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [morning news] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

१४ सितम्बर् दिनाङ्के गुइझोउ-नगरस्य किआन्लिङ्ग्-पर्वते वानरसमूहेन एकस्याः महिला-पर्यटकस्य उपरि आक्रमणस्य एकः भिडियो ध्यानं आकर्षितवान् । तस्मिन् भिडियायां बहुविधाः वानराः महिलापर्यटकं परितः कृत्वा तां उपद्रवं कुर्वन्ति स्म, केचन वानराः महिलायाः शिरः उपरि अपि आरुह्य, अन्ये तु महिलापर्यटकस्य नितम्बं आलिंग्य तस्याः स्कर्टं उत्थापयन्ति स्म

१४ दिनाङ्के अपराह्णे संवाददाता अस्य विषयस्य विषये गुइयांग् कियानलिंग्शान् उद्यानप्रबन्धनकार्यालयेन सह सम्पर्कं कृतवान् एकः कर्मचारी अवदत् यत् ते तस्य समयस्य पुष्टिं कर्तुं न शक्तवन्तः यदा भिडियोमध्ये एषा घटना अभवत्।"अत्र वानराः सर्वे वन्याः सन्ति, वानराः प्रायः प्रतिदिनं पर्यटकानाम् उपरि आक्रमणं कुर्वन्ति।"कर्मचारीः पत्रकारैः अवदत् यत् एतत् दर्शनीयस्थलं पर्यटकानाम् सूचनां स्थापयित्वा प्रसारणं च कृत्वा वानरेभ्यः दूरं स्थातुं अपि स्मारयति।"किन्तु वानराः वन्यत्वात् अस्माभिः तस्य विषये बहु किमपि कर्तुं न शक्यते।"

नेटिजनैः स्थापितानां विडियोनां स्क्रीनशॉट्

वन्यक्षेत्रे वानराणां सम्मुखीकरणे पर्यटकाः कथं प्रतिक्रियां दातव्याः ? हेफेई वन्यजीवनिकुञ्जस्य पशुनियन्त्रणविभागस्य कर्मचारी यी गङ्गः पत्रकारैः उक्तवान् यत् पर्यटकाः येषु क्षेत्रेषु वानराः आक्रान्ताः सन्ति, तेषु क्षेत्रेषु दूरं स्थातुं प्रयतन्ते, तथा च "यदि भवन्तः कस्यापि समूहेन आक्रमणं कुर्वन्ति" इति उपक्रमं न कुर्वन्तु of monkeys, do not panic or scream. यदि पुटस्य अन्तः अन्नं भवति तर्हि पुटके स्थापयितुं शक्यते।" अन्नं प्रलोभयितुं क्षिपतु, वानरस्य चिडचिडं मा कुरुत।