समाचारं

vivo इत्यस्य नूतनः दूरभाषः geekbench इत्यत्र दृश्यते: x200 श्रृङ्खला भविष्यति इति अपेक्षा अस्ति, dimensity 9400 इत्यनेन सुसज्जितः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् १३ सितम्बर् दिनाङ्के geekbench बेन्चमार्क प्लेटफॉर्म इत्यत्र नूतनं vivo फ़ोन मॉडल v2419a इति प्रादुर्भूतम्।पूर्वजालप्रवेशसूचनायाः आधारेण एतत् x200 श्रृङ्खला भविष्यति इति अपेक्षा अस्ति

एतत् नूतनं यन्त्रं geekbench 6 इत्यस्मिन् एक-कोर-मध्ये १५३१ अंकं, बहु-कोर-मध्ये ६१३५ अंकं च प्राप्तवान् ।अस्मिन् १६gb रैम् इत्यनेन सुसज्जितम् अस्ति तथा च cpu आवृत्तिः ३.६३ ghz यावत् भवति वर्तमान समये ज्ञातानां लीकानाम् अनुसारं vivo x200 श्रृङ्खलायाः मोबाईलफोनानां प्रारम्भः dimensity 9400 प्रोसेसर इत्यनेन सह भविष्यति ।

सम्प्रति v2415a, v2405a, v2419a इति मॉडलसङ्ख्यायुक्ताः त्रयः नवीनाः फ़ोनाः क्रमशः २८ अगस्त, ३० अगस्त, १२ सितम्बर् दिनाङ्केषु 3c प्रमाणीकरणं उत्तीर्णाः सन्ति, सर्वे च ९०w द्रुतचार्जिंग् समर्थयन्ति blogger@digitalchatstation इत्यस्य अनुसारंएते त्रयः नूतनाः दूरभाषाः vivo x200, vivo x200 mini, vivo x200 pro च सन्ति

मीडियाटेकस्य मुख्यकार्यकारी cai lixing इत्यनेन प्रकटितं यत् आगामिमासे प्रमुखचिप् dimensity 9400 इत्यस्य अनावरणं भविष्यति।विवो इत्यनेन अपि पुष्टिः कृता यत् नूतनं उत्पादं प्रक्षेपणसम्मेलनं अक्टोबर् १४ दिनाङ्के बीजिंगनगरे भविष्यति।. न आश्चर्यं यत् vivo x200 श्रृङ्खलायाः यथार्थपरिचयः शीघ्रमेव प्रकाशितः भविष्यति, it house च निरन्तरं ध्यानं ददाति, रिपोर्ट्-सहितं अनुवर्तनं च करिष्यति।