समाचारं

नानजिंग रोड् पेडेस्ट्रियन स्ट्रीट् इत्यत्र विभिन्नदेशेभ्यः गायनम् नृत्यं च भवति! शङ्घाई पर्यटन महोत्सवस्य आरम्भः→

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनसमारोहे नानजिङ्गमार्गस्य पदयात्रीमार्गे पर्यटकाः आकर्षिताः ।

१४ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य शङ्घाई पर्यटनमहोत्सवस्य उद्घाटनसमारोहः उद्घाटनपरेडः च चीनदेशस्य प्रथमा वाणिज्यिकमार्गे नान्जिङ्ग् रोड् पेडेस्ट्रियन स्ट्रीट् इत्यत्र आयोजितःशङ्घाई पर्यटनमहोत्सवस्य उद्घाटनसमारोहे उद्घाटनपरेडे च चत्वारि अध्यायाः सन्ति : "सुखदः विश्वः", "सौन्दर्यस्य साझेदारी", "सर्ववस्तूनाम् सहजीवनम्" तथा च "समीपतः दूरतः च आनन्दः" इति नानजिंगमार्गे पदयात्रीमार्गे २५ प्रदर्शनदलानि २५ भव्यप्लवकाः च प्रादुर्भूताः, परेडाः प्रदर्शनानि च निकटतया सम्बद्धानि आसन् "पुजियाङ्गनद्याः विश्वे लहरन्ति, संस्कृतिस्य पर्यटनस्य च एकीकरणं नूतनैः वस्तूभिः परिपूर्णम् अस्ति" इति दृश्यम् अस्ति अधिकान् नागरिकान् पर्यटकान् च तस्य आकांक्षां कृत्वा समीपतः दूरतः च तस्य आनन्दं लभन्ते स्म ।

शङ्घाई डिज्नी रिसोर्ट प्रदर्शन समूह

"बर्निङ्ग्, सिटी आफ् जॉय" इति शीर्षकेण सजीवं गीतं नृत्यं च अस्मिन् वर्षे शङ्घाई-पर्यटन-महोत्सवस्य आरम्भं कृतवान् । ओलम्पिक-क्वालिफाइंग्-प्रतियोगितायां ब्रेक-डान्सर्-इत्यस्य, रोलर-स्केटिंग्-दलस्य अन्येषां च एथलीट्-क्रीडकानां गतिशील-प्रदर्शनेषु, तथैव शङ्घाई-लिटिल्-स्टार-आर्ट-दलस्य च, किन्-हैयाङ्ग्, झाङ्ग-झिझेन्, झाङ्ग-लिंग्, चेन्-युन्क्सिया, झू येजुन्-इत्यादीनां ओलम्पिक-क्रीडकानां गतिशीलप्रदर्शनेषु , इत्यादयः दृश्यस्य वातावरणं शीघ्रं वर्धयन्ति स्म, यत् पर्यटनमहोत्सवस्य अपि प्रकाशयति"व्यापारयात्रा संस्कृति तथा क्रीडा प्रदर्शनी" linkageनवीनविशेषताः।