समाचारं

अमेरिकीमाध्यमाः : युक्रेनदेशे ४० तः अधिकानि लक्ष्याणि प्रहारयितुं रूसदेशः स्वस्य उन्नततमं सु-५७ चोरीयुद्धविमानं प्रेषितवान्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अमेरिकी नेशनल् इंटरेस्ट् पत्रिकायाः ​​जालपुटे १३ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशेन युक्रेनदेशे ४० तः अधिकानि लक्ष्याणि प्रहारयितुं स्वस्य उन्नततमानि सु-५७ चुपके युद्धविमानानि प्रेषितानि।

युक्रेनदेशस्य वायुसेनायाः एकस्य अनामस्य अधिकारीणः उद्धृत्य प्रतिवेदने उक्तं यत् रूसी-सु-५७-युद्धविमानानां उपयोगेन युक्रेनदेशे लक्ष्यस्थानेषु अन्तिमेषु मासेषु "४० अधिकानि आक्रमणानि" कृताः। अस्य चोरीयुद्धविमानस्य उपयोगः युद्धे अधिकाधिकं भवति यद्यपि रूसदेशः पूर्वं यदा कदा एव सु-५७ युद्धविमानं नियोजयति स्म तथापि तस्य उपयोगस्य तीव्रता, आवृत्तिः च महती वर्धिता अस्ति

समाचारानुसारं ब्रिटिश-रक्षामन्त्रालयेन अस्मिन् वर्षे जनवरीमासे प्रकाशितेन प्रतिवेदने उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसी-वायु-अन्तरिक्ष-सेनायाः सु-५७-युद्धविमानानाम् उपयोगः “केवलं कतिपयानि वाराः” अभवत् परन्तु अस्मिन् वर्षे आरभ्य सु-५७ इत्यस्य उपयोगः महतीं वर्धितः अस्ति .कीव-नगरस्य बहिः स्थितः एकः तापविद्युत्संस्थानः, प्रक्षेपणस्थानं युक्रेन-वायुक्षेत्रात् बहिः आसीत् ।

प्रतिवेदने मन्यते यत् अद्यापि सु-५७ इत्यस्य उपयोगः युक्रेनदेशस्य लक्ष्येषु क्षेपणास्त्रप्रक्षेपणार्थं कियत्वारं कृतः इति पुष्टिः कर्तुं न शक्यते, परन्तु उपलब्धसूचनया अनुमानं भवति यत् रूसीसैन्येन अस्य चोरीयुद्धविमानस्य उपयोगः युक्रेनदेशस्य लक्ष्येषु अन्तः आक्रमणं कर्तुं कृतः इति रूसी वायुक्षेत्रम्।