समाचारं

रूस-युक्रेन-देशयोः गृहीत-कर्मचारिणां आदान-प्रदानं भवति, अमेरिका-देशः कथयति यत् सः युक्रेन-देशाय "परिमाणं" नूतनां सहायतायोजनां निर्माति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना न्यूज नेटवर्क् इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् १४ सितम्बर् दिनाङ्के स्थानीयसमये रूस-युक्रेन-देशयोः गृहीतानाम् कर्मचारिणां आदानप्रदानं कृतम्, प्रत्येकं पक्षः १०३ जनान् परपक्षे समर्पितवान् अपरपक्षे अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यनेन उक्तं यत् अमेरिकादेशः युक्रेनदेशस्य समर्थनार्थं नूतनं "स्थूलं" योजनां निर्माति।

रूस-युक्रेन-देशयोः गृहीतकर्मचारिणां आदानप्रदानं भवति

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूस-युक्रेन-देशयोः १४ दिनाङ्के गृहीतकर्मचारिणां आदानप्रदानं जातम्, प्रत्येकं पक्षं १०३ जनान् परपक्षे समर्पितवान्

रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् वार्तायां युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्ते गृहीताः १०३ रूसीसैनिकाः रूसदेशाय समर्पिताः। तस्य विनिमयरूपेण १०३ युक्रेनदेशस्य युद्धबन्दिनः युक्रेनदेशाय समर्पिताः ।

आँकडा नक्शा : रूसी रक्षामन्त्रालयस्य भवनम्।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् तस्मिन् दिने कैदीविनिमयकार्यक्रमः संयुक्त अरब अमीरातस्य मानवीयमध्यस्थतायाः सह कृतः।

रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत् मुक्ताः रूसीसैनिकाः सम्प्रति बेलारूस्देशे आवश्यकचिकित्सां मनोवैज्ञानिकसहायतां च प्राप्नुवन्ति, अनन्तरं रूसीरक्षामन्त्रालयस्य चिकित्सासंस्थासु पुनर्वासचिकित्सां प्राप्तुं पुनः रूसदेशं प्रेषिताः भविष्यन्ति।