समाचारं

नाटो-नगरस्य वरिष्ठः अधिकारी : रूसीक्षेत्रे आक्रमणार्थं युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणां आपूर्तिं प्रतिबन्धं हृत्वा "युक्तियुक्तम्" अस्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अमेरिका-ब्रिटेन च युक्रेनदेशः रूसस्य अन्तःस्थे ​​आक्रमणार्थं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमन्यते इति अद्यतनदावानां विषये नाटोसैन्यसमितेः अध्यक्षः १४ तमे दिनाङ्के अवदत् यत् दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धं हृतुं युक्तम् युक्रेन-सैन्येन रूस-देशे आक्रमणं कर्तुं शस्त्राणि, परन्तु प्रत्येकं देशस्य स्वस्य निर्णयस्य आवश्यकता वर्तते । रूसस्य उपविदेशमन्त्री तस्मिन् दिने अवदत् यत् अमेरिका-ब्रिटेनयोः कार्याणि स्थितिं अनियंत्रित-स्थितौ यावत् वर्धयिष्यन्ति इति।

नाटोसैन्यसमितेः अध्यक्षः बालः चेकराजधानी प्राग्नगरे १४ तमे दिनाङ्के आयोजिते नाटोसैन्यसमित्याः सत्रे पत्रकारसम्मेलने अवदत् यत् सैन्यदृष्ट्या युक्रेनदेशस्य सशस्त्रसेनानां दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धं हृतुं उचितम् रूसदेशे आक्रमणं कर्तुं, यत् सेनायाः रसदस्य आपूर्तिं दुर्बलं कर्तुं शक्नोति। परन्तु पावर इत्यनेन सूचितं यत् राजनैतिकदृष्ट्या युक्रेनदेशाय शस्त्राणि प्रदातुं ये देशाः अपि शस्त्रप्रयोगे कतिपयानि सीमानि निर्धारयितुं अधिकारं प्राप्नुवन्ति, यतः एते देशाः शस्त्रप्रदानस्य उत्तरदायी भवन्ति, अस्मिन् विषये प्रत्येकस्य देशस्य स्वकीयाः विचाराः भविष्यन्ति .

पूर्वदिने अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर च व्हाइट हाउस्-मध्ये मिलितवन्तौ, रूस-युक्रेन-देशयोः स्थितिः, गाजा-देशस्य स्थितिः इत्यादिषु पक्षद्वयेन निर्णयः न कृतः युक्रेनदेशः रूसदेशस्य गहनलक्ष्येषु आक्रमणार्थं पश्चिमेन प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति । स्टारमरः समागमानन्तरं अवदत् यत् सः बाइडेन च केषुचित् "रणनीतिकविषयेषु" विस्तृतविमर्शं कृतवन्तौ, अस्य मासस्य अन्ते संयुक्तराष्ट्रसङ्घस्य महासभायाः समये पक्षद्वयं अधिकव्यापकरूपेण विषये चर्चां करिष्यति इति।

रूसस्य उपविदेशमन्त्री रियाब्कोवः १४ दिनाङ्के अवदत् यत् यदि पश्चिमदेशः रूसीक्षेत्रे आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयति तर्हि रूसदेशः प्रतिक्रियां दास्यति। रूसदेशः जानाति यत् पश्चिमदेशः पूर्वमेव रूसस्य अन्तःस्थे ​​आक्रमणं कर्तुं निश्चितवान् अस्ति तथा च संयुक्तराज्यसंस्थायाः ब्रिटेनस्य च कार्याणि अनियंत्रितस्थितौ स्थितिं प्राप्नुयुः। रायबकोवः अपि अवदत् यत् रूसस्य पश्चिमदिशि मौखिकसंकेताः वर्धनस्य जोखिमस्य विषये कार्यं न कुर्वन्ति अतः "संकेतस्य स्वरूपं परिवर्तयितुं" आवश्यकम् अस्ति