समाचारं

रूसीसैन्येन उक्तं यत् विगतसप्ताहे युक्रेनदेशस्य सैन्यकर्मचारिणां उपकरणानां च बहुधा क्षतिः कृता इति युक्रेनदेशस्य सैन्यं प्रतिक्रियाम् अददात्।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी, बीजिंग, सितम्बर् १५.चीनवॉयस् आफ् चाइना इत्यस्य “न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्” इति प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन ७ सितम्बर् तः १३ सितम्बर् पर्यन्तं १४ दिनाङ्के युद्धप्रतिवेदनं प्रकाशितम् यत् विभिन्नाः रूसीसेनासमूहाः बहुस्थानेषु सन्ति इति . . रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना युक्रेनदेशस्य सैन्यकर्मचारिणां उपकरणानां च महतीं क्षतिं कृतवती ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन १४ दिनाङ्के उक्तं यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रेषु ८३ युद्धानि अभवन्, यत्र पोक्रोव्स्क्, कुलाखोव् च दिशि अत्यन्तं तीव्रयुद्धानि अभवन् युक्रेन-सेना रूसीसेनायाः अग्रे गभीरतया प्रतिरोधं कृतवती, रूसीसेनायाः आक्रामकयोजनां च क्षीणं कृतवती ।

तदतिरिक्तं रूस-युक्रेन-देशयोः १४ दिनाङ्के गृहीतानाम् आदानप्रदानं कृतम्, युक्रेन-देशयोः रूसस्य कुर्स्क-प्रान्ते गृहीतानाम् १०३ रूसीसैनिकानाम् आदान-प्रदानं च रूस-देशाय समर्पितं तस्य विनिमयरूपेण १०३ युक्रेनदेशस्य युद्धबन्दिनः युक्रेनदेशाय समर्पिताः । रूसस्य रक्षामन्त्रालयेन उक्तं यत् तस्मिन् दिने कैदीविनिमयकार्यक्रमः संयुक्त अरब अमीरातस्य मानवीयमध्यस्थतायाः सह कृतः।