समाचारं

एवरब्राइट् सिक्योरिटीजस्य पूर्वकर्मचारिणः अन्तःस्थव्यापारे ५.३२ मिलियन आरएमबी-रूप्यकाणां हानिः अभवत्, चीन-प्रतिभूति-नियामक-आयोगेन च कार्यवाही कृता! ४६ लक्षं युआन् दण्डं दत्त्वा १० वर्षाणि यावत् विपण्यं प्रतिबन्धितम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के समाचारानुसारं चीनप्रतिभूतिनियामकआयोगेन अद्यैव प्रकटिता प्रशासनिकदण्डसूचना ज्ञातवती यत् एवरब्राइट् सिक्योरिटीजस्य पूर्वकर्मचारिणः झाओ युआन्जुन् इत्यस्मै अन्तःस्थव्यापारस्य कारणेन ४६ लक्षं युआन् दण्डः अपि कृतः तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगेन कृतः प्रतिभूतिविपण्यतः तस्य उपरि १० वर्षाणां प्रतिबन्धः ।

प्रतिबन्धकालस्य कालखण्डे झाओ युआन्जुन् मूलसंस्थायां प्रतिभूतिव्यापारं निरन्तरं न करिष्यति वा मूलसूचीकृतकम्पनीयाः अथवा असूचीकृतसार्वजनिककम्पन्योः निदेशकस्य, पर्यवेक्षकस्य, वरिष्ठप्रबन्धकस्य वा कार्यं न करिष्यति, न च अन्यस्मिन् प्रतिभूतिव्यापारं कर्तुं शक्नोति संस्था वा अन्येषु सूचीबद्धकम्पनीषु , निदेशकाः, पर्यवेक्षकाः, असूचीकृतसार्वजनिककम्पनीषु च वरिष्ठप्रबन्धनपदेषु सेवां कुर्वन्ति।

२०१८ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्कात् २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २८ दिनाङ्कपर्यन्तं झाओ युआन्जुन् एवरब्राइट् सिक्योरिटीज-संस्थायां प्रतिभूति-अभ्यासकरूपेण कार्यं कृतवान् ।

२०२० तमस्य वर्षस्य फरवरी-मासस्य २५, २८ दिनाङ्केषु झाओ युआन्जुन् "झाओ मौजियाङ्ग" प्रतिभूतिलेखस्य उपयोगेन स्टार टेक्नोलॉजी इत्यस्य कुलम् १.६०१६ मिलियनं भागं क्रीतवान्, यस्य लेनदेनस्य राशिः ११.४१२२ मिलियन युआन् आसीत् २०२१ तमस्य वर्षस्य अगस्तमासस्य १८, १९ दिनाङ्केषु झाओ युआन्जुन् इत्यनेन स्वेन क्रीताः सर्वे ज़िंग्क्सिङ्ग् टेक्नोलॉजी स्टॉक्स् विक्रीताः, यस्य लेनदेनस्य राशिः ६.०९५९ मिलियन युआन् आसीत् । गणनायाः अनन्तरं पूर्वोक्तव्यवहारहानिः ५.३२५९ मिलियन युआन् आसीत् ।

सुनवायीकाले झाओ युआन्जुन् इत्यस्य मतं यत् दण्डः अतीव तीव्रः अस्ति, तस्मात् सः शिकायतां कृतवान् यत् तस्य स्टार टेक्नोलॉजी इत्यस्य क्रयणं मित्राणां अनुशंसानाम् आधारेण व्यक्तिगतसंशोधनस्य च आधारेण अभवत्, तथा च अस्मिन् प्रकरणे सम्बद्धः व्यवहारः असामान्यः नासीत्