समाचारं

२०२४ सेवाव्यापारमेला—आसियान-देशः चीनदेशेन सह डिजिटलरूपान्तरणस्य क्षेत्रे सहकार्यं सुदृढं कर्तुं उत्सुकः अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १५ सितम्बर (रिपोर्टरः वेई मेङ्गजिया तथा होउ होङ्गबो) 4k अल्ट्रा-उच्च-परिभाषा एआइ डिजिटल मनुष्याः, सर्जिकल रोबोट्, मानवरूपिणः रोबोट् च वीआर चश्मा धारयन् चकाचौंधं जनयन्ति, उपभोक्तारः नूतने कारमध्ये "उपविश्य" अनुभवितुं शक्नुवन्ति गृहात् न निर्गत्य आभासी वास्तविकता test drive स्वस्य मोबाईल-फोनेन सह व्यक्तिगत-फोटो अपलोड् कुर्वन्तु, तथा च भवान् ai-सहितं "फिटिंग्" अनुभवितुं शक्नोति, ततः भवतः उपरितनशरीरे प्रभावः एकदृष्ट्या स्पष्टः भविष्यति.

२०२४ तमे वर्षे बीजिंगनगरे आयोजिते चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेलायां (cfit) विविधाः डिजिटल-बुद्धिमान् अनुप्रयोगाः उत्पादाः च नेत्र-उद्घाटकाः सन्ति, येषु वित्त-संस्कृतौ पर्यटने, शिक्षायां, चिकित्सा-सेवायां, रसद-क्षेत्रे च डिजिटल-प्रौद्योगिक्याः अनुप्रयोगः प्रदर्शितः अस्ति .

"चीनदेशः स्वस्य नवीनतापारिस्थितिकीतन्त्रेण चालितः आसियानस्य डिजिटलपरिवर्तने प्रमुखा भूमिकां निर्वहति। आसियानदेशाः कृत्रिमबुद्धिः, ब्लॉकचेन्, इन्टरनेट् आफ् थिंग्स इत्येतयोः विषये चीनस्य विशेषज्ञतायाः लाभं लभन्ते चेन् झीहुई इत्यनेन उक्तं यत् चीनदेशेन सह सहकार्यं आसियानस्य डिजिटल अर्थव्यवस्थायाः तीव्रवृद्धिं चालयति।

"चीनदेशेन कृत्रिमबुद्धिप्रौद्योगिक्यां बहु निवेशः कृतः अस्ति तथा च कृत्रिमबुद्धेः अनुप्रयोगे अग्रणीस्थाने अस्ति स्टार्ट-अप्स, शिक्षाशास्त्रं, उद्योगं च डिजिटल अर्थव्यवस्थां समृद्धं कर्तुं सहकार्यं कुर्वन्ति।

अन्तिमेषु वर्षेषु आसियानदेशाः अङ्कीयप्रौद्योगिक्याः विकासं त्वरितवन्तः, अङ्कीयव्यापारस्य विकासं च प्रवर्धितवन्तः । सिङ्गापुर, मलेशिया, इन्डोनेशिया इत्यादयः देशाः स्वस्य डिजिटलविन्यासं वर्धयित्वा कृत्रिमबुद्धेः, ब्लॉकचेन्, वित्तीयप्रौद्योगिक्याः विकासं प्रवर्धयितुं, ई-वाणिज्यस्य, वित्तीयप्रौद्योगिक्याः, स्मार्टनगरानां च निर्माणं प्रवर्धयितुं च सशक्तयोजनानि प्रारब्धवन्तः

चेन् ज़िहुई इत्यनेन उक्तं यत् डिजिटलप्रौद्योगिक्याः द्रुतगतिना नवीनता जीवनस्य सर्वेषु क्षेत्रेषु परिवर्तनं कुर्वन् प्रतिस्पर्धात्मकलाभस्य उन्नयनार्थं मौलिकं चालकशक्तिं भवति। क्षेत्रीयव्यापक-आर्थिक-साझेदारी-सम्झौतेः कार्यान्वयनेन "डिजिटल-रेशम-मार्गस्य" निर्माणं त्वरयित्वा चीनदेशः आसियान-देशानां आधुनिक-डिजिटल-पारिस्थितिकीतन्त्रस्य निर्माणे, डिजिटल-परिवर्तनस्य त्वरिततायां, वैश्विक-बाजारे तेषां प्रतिस्पर्धां वर्धयितुं च सहायतां कुर्वन् अस्ति

चेन् झीहुई इत्यनेन उक्तं यत् डिजिटलप्रतिस्पर्धां वर्धयितुं चीन-आसियान-देशैः सह देशाः अद्यापि प्रतिभा-अन्तरालः, आँकडा-गोपनीयता, सुरक्षा च इत्यादीनां चुनौतीनां सामनां कुर्वन्ति, तथा च वैश्विक-चुनौत्यस्य प्रभावीरूपेण प्रतिक्रियां दातुं सर्वकाराणां, उद्यमानाम्, शिक्षाशास्त्रस्य च नियामक-रूपरेखाणां कृते अद्यापि मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते |. , सततविकासाय प्रतिस्पर्धात्मकं लाभं स्थापयन्ति। चीनदेशः आसियानदेशश्च प्रतिस्पर्धात्मकस्य डिजिटलरूपेण एकीकृतक्षेत्रस्य निर्माणार्थं सहकार्यस्य विस्तारं कुर्वतः सन्ति। (उपरि)