समाचारं

आन्ध्रप्रदेशस्य तूफानस्य चेतावनी : "बेबिगा" इति तूफानस्य स्तरं यावत् सुदृढं कृतम् अस्ति, अद्य रात्रौ श्वः यावत् पूर्वचीनदेशे स्थलप्रवेशं करिष्यति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशाला १५ सितम्बर् दिनाङ्के ०६:०० वादने आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नारङ्गवर्णस्य चेतावनीम् अदास्यति:

अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया" आन्ध्रप्रदेशस्य तूफानस्तरं यावत् सुदृढं जातम् अद्य (१५ तमे) प्रातः ५ वादने तस्य केन्द्रं पूर्वचीनसागरस्य पूर्वसमुद्रतटे स्थितम् अस्ति, प्रायः ५२० झोउशान-नगरात् पूर्वदिशि किलोमीटर् दूरे, झेजियांग-प्रान्तस्य, यत् उत्तर-अक्षांशं २९.१ डिग्री, पूर्व-देशान्तरं १२७.५ डिग्री, केन्द्रस्य समीपे अधिकतमं वायुबलं स्तरं १२ (३३ मीटर्/सेकेण्ड्) अस्ति, केन्द्रे न्यूनतमः वायुदाबः ९७५ एच्पीए, ७ स्तरस्य वायुवृत्तस्य त्रिज्या १००-२५० किलोमीटर्, १० स्तरस्य वायुवृत्तस्य त्रिज्या १००-१२० किलोमीटर् च भवति ।

अपेक्षा अस्ति यत् "बेबिगिया" पश्चिम-उत्तरं प्रतिघण्टां २०-२५ किलोमीटर् वेगेन गमिष्यति तथा च क्रमेण पूर्वचीनस्य तटस्य समीपं गमिष्यति १५ तमे तः १६ तमे दिने प्रातःपर्यन्तं किडोङ्ग-तटस्य (आन्ध्र-तूफान-स्तरः अथवा तीव्र-आन्ध्र-तूफान-स्तरः, स्तरः १२ तः १४ पर्यन्तं, ३५ तः ४२ मीटर्/सेकेण्ड्) यावत् स्थलप्रवेशं कृतवान्, अवरोहणानन्तरं तस्य तीव्रता क्रमेण दुर्बलतां प्राप्नोत्

तूफानस्य पूर्वानुमानम् : १५ सितम्बर् दिनाङ्के ०८:०० वादनतः १६ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं पूर्वचीनसागरस्य अधिकांशभागे, दक्षिणपीतसागरे, ईशानदिशि झेजियांग-नगरे ६-८ तीव्रतायां प्रचण्डवायुः ९-१० तीव्रतायां च वायुः भविष्यति , शङ्घाई, दक्षिणपूर्वी जियाङ्गसु च उत्तरपूर्वचीनसागरस्य भागेषु , शङ्घाईतटः, दक्षिणपूर्वजियाङ्गसुतटः, हाङ्गझौ खाड़ी, याङ्गत्सेनद्याः मुहानाक्षेत्रं, झोउशानद्वीपानां समीपे जलं च ९ परिमाणस्य प्रबलवायुः भविष्यति -11 तथा 12-13 परिमाणस्य वायुः "बेइबिजिया" इत्यस्य केन्द्रस्य समीपे स्थितेषु वाताः स्तर 12-14, राफेल 15-16 यावत् प्राप्तुं शक्नुवन्ति।