समाचारं

दश-अर्बपतिः यान् क्षिजुन् इत्यस्य प्रत्यक्षविक्रयस्य अतीतः : किङ्ग्स्ले इत्यस्मै प्रत्यक्षविक्रयस्य अनुज्ञापत्रं प्राप्तस्य १८ वर्षाणि अभवन्, परन्तु गतवर्षे केवलं ६ जनाः एव बीमायां भागं गृहीतवन्तः?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यान् क्षिजुन् इत्यस्य परिवारः स्वस्य व्यापारक्षेत्रं संकुचति। तास्ली (600535.sh) इत्यनेन अगस्तमासस्य आरम्भे घोषितं यत् तस्य नियन्त्रकः भागधारकः tasly biopharmaceutical industry group co., ltd. (अतः परं "tasly group" इति उच्यते) तथा च तस्य व्यक्तिभिः सह मिलित्वा कार्यं कुर्वन्तः tasly इत्यस्मिन् स्वस्य 28% भागं स्थानान्तरयितुं योजनां कृतवन्तः चीन संसाधन sanjiu (000999.sz). तास्ली समूहः अपि तास्ली इत्यस्मिन् स्वस्य ५% भागं गुओक्सिन् इन्वेस्टमेण्ट् इत्यस्मै स्थानान्तरयितुं योजनां करोति ।

उपर्युक्तव्यवहारस्य समाप्तेः अनन्तरं चीनसंसाधनसान्जिउ तास्ली इत्यस्य नियन्त्रणं करिष्यति, चीनसंसाधनं च वास्तविकं नियन्त्रकं भविष्यति । तास्ली इति एकमात्रं सूचीकृतं कम्पनी यान् क्षिजुन् इत्यस्य परिवारेण नियन्त्रिता अस्ति, तस्याः परिचालनप्रदर्शनं च तुल्यकालिकरूपेण स्थिरम् अस्ति । आकस्मिकं स्वामित्वपरिवर्तनं बहिः जगत् आहतं कृतवान् । अस्य लेनदेनस्य कुलस्थापनमूल्यं ७.३ अरब युआन् अतिक्रान्तम् यद्यपि यान् ज़िजुन् परिवारः तास्ली इत्यस्य नियन्त्रणं नष्टं करिष्यति तथापि सः विशालं नकदं बहिः पूर्णं कर्तुं समर्थः अभवत् ।

७१ वर्षीयः यान् क्षिजुन् तास्ली इत्यस्य संस्थापकः अस्ति । सः आद्यतः आरब्धवान्, तस्य पौराणिकः उद्यमशीलतायाः अनुभवः अस्ति । तास्ली तियानजिन्-नगरे पञ्जीकृतः अस्ति, परन्तु यान् क्षिजुन् गन्सु-नगरस्य अस्ति ।

सः १९९४ तमे वर्षे तास्ली इत्यस्य स्थापनां कृत्वा कम्पाउण्ड् साल्विया ड्रिपिङ्ग् पिल्स् इत्यस्य उपरि अवलम्ब्य प्रथमं सुवर्णस्य घटं निर्मितवान् । तास्ली इत्यस्य तीव्रविकासः अभवत्, २००२ तमे वर्षे शाङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम् । तास्ली इत्यस्य मूलरूपेण यान् ज़िजुन् क्रमेण मद्य, चायपदार्थाः, खनिजजलं, निवेशः इत्यादिषु अनेकेषु क्षेत्रेषु स्वस्य स्पर्शकं विस्तारितवान्, विशालं "तास्ली-प्रणाली" निर्मितवान् २०२३ तमे वर्षे १२ अरबं धनं प्राप्य "२०२३ हुरुन् धनीसूचौ" यान् क्षिजुन् परिवारः ४९२ तमे स्थाने आसीत् ।

प्रत्यक्षविक्रयव्यापारः कदाचित् "तास्ली-श्रृङ्खला" इत्यस्य अनिवार्यः भागः आसीत् । २००३ तमे वर्षे जूनमासे किङ्ग्स्ली जियौ (तिआन्जिन्) कम्पनी लिमिटेड् (अतः "किङ्ग्स्ली" इति उच्यते) स्थापिता, यत्र तास्ली इत्यस्य ५१% भागः अस्ति । वर्षत्रयानन्तरं जिन्स्ली वाणिज्यमन्त्रालयेन निर्गतं १० क्रमाङ्कस्य प्रत्यक्षविक्रयस्य अनुज्ञापत्रं प्राप्तवान् तथा च यान् क्षिजुन् इत्यस्य बृहत् स्वास्थ्यप्रत्यक्षविक्रयरणनीत्यां महत्त्वपूर्णः शतरंजस्य खण्डः अभवत्