समाचारं

केन्द्रीयमौसमवेधशाला आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नारङ्गवर्णीयं चेतावनीम् अयच्छति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १५.केन्द्रीयमौसमवेधशालायाः जालपुटानुसारं केन्द्रीयमौसमवेधशाला १५ सितम्बरदिनाङ्के १०:०० वादने आन्ध्रप्रदेशस्य नारङ्गवर्णीयस्य चेतावनीम् अदास्यति:

अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया"-तूफानस्य केन्द्रम् अद्य (१५ तमे) प्रातः ८ वादने पूर्वचीनसागरस्य पूर्वसमुद्रपृष्ठे, शाङ्घाईतः दक्षिणपूर्वदिशि प्रायः ५८० किलोमीटर् दूरे, उत्तराक्षांशस्य २९.६ डिग्री, पूर्वदिशि १२७.१ डिग्री च स्थितम् आसीत् देशान्तरम्।केन्द्रस्य समीपे अधिकतमं वायुबलं १२ स्तराः (३५ मीटर्/सेकेण्ड्), न्यूनतमः केन्द्रीयदाबः ९७० एच्पीए, ७ स्तरस्य वायुवृत्तस्य त्रिज्या १८०-२०० किलोमीटर्, वायुवृत्तस्य त्रिज्या १० स्तरः ८०-१०० किलोमीटर्, १२ स्तरस्य वायुवृत्तस्य त्रिज्या च ३० किलोमीटर् भवति ।

अपेक्षा अस्ति यत् "बेबिगिया" प्रतिघण्टां २०-२५ किलोमीटर् वेगेन पश्चिमोत्तरपश्चिमं गमिष्यति, तस्य तीव्रता च निङ्गबो, झेजियांगतः किडोङ्ग्, जियाङ्गसुपर्यन्तं प्रातःकाले एव तटस्य पार्श्वे स्थलप्रवेशं करिष्यति १६ तमे दिनाङ्के प्रातः यावत् (आन्ध्रप्रदेशस्य स्तरः अथवा प्रबलः तूफानस्तरः, १२ तः १४, ३५ तः ४२ मीटर्/सेकेण्ड् यावत्), अवरोहणानन्तरं तीव्रता क्रमेण दुर्बलतां प्राप्नोति ।

तूफानस्य पूर्वानुमानम् : १५ सितम्बर् दिनाङ्के १४:०० वादनतः १६ सितम्बर् दिनाङ्के १४:०० वादनपर्यन्तं पूर्वचीनसागरस्य अधिकांशभागे, दक्षिणपीतसागरे, ईशानदिशि झेजियांग-नगरे ६-८ तीव्रतायां प्रचण्डवायुः ९-१० तीव्रतायां च वायुः भविष्यति , शङ्घाई, तथा दक्षिणपूर्वी जियांगसु उत्तरपूर्वचीनसागरः, शङ्घाई तटस्य पार्श्वे, जियांगसू, हाङ्गझौ खाड़ी, याङ्गत्से नदी मुहानाक्षेत्रस्य दक्षिणपूर्वतटस्य समीपे ९-११ परिमाणस्य प्रचण्डवायुः भविष्यति , तथा झोउशान् द्वीपाः समीपस्थेषु समुद्रक्षेत्रेषु अथवा क्षेत्रेषु यत्र "बेइबिजिया" इत्यस्य केन्द्रं गच्छति तत्र वायुः १२-१२ स्तरं १५-१६ यावत् गन्तुं शक्नोति ।

वर्षणस्य पूर्वानुमानम् : १५ सितम्बर् दिनाङ्के १४:०० वादनतः १६ सितम्बर् दिनाङ्कपर्यन्तं दक्षिणपूर्वीय-अन्हुई, दक्षिण-जिआङ्गसु, शङ्घाई, उत्तर-झेजियांग्-देशेषु च केषुचित् भागेषु अत्यधिकवृष्टिः भविष्यति तथा दक्षिणं शङ्घाई, उत्तरं च झेजियाङ्गं केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः (१००-२०० मि.मी.) भवति ।