समाचारं

"बेबिगिया" पूर्वचीनस्य तटीयक्षेत्रेषु जियाङ्गसु, झेजियांग्, शाङ्घाई इत्यादिषु अवतरति, वायुः वर्षा च क्रमेण वर्धमानाः सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर १५.केन्द्रीयमौसमवेधशालायाः जालपुटानुसारम् अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया" आन्ध्रप्रदेशस्य तूफानस्तरं यावत् सुदृढं जातम् अस्ति, १५ दिनाङ्के प्रातः ०५:०० वादने तस्य... केन्द्रं झेजियांग-प्रान्तस्य झोउशान्-नगरस्य पूर्वदिशि प्रायः ३० किलोमीटर् दूरे आसीत्, केन्द्रस्य समीपे अधिकतमं वायुबलं १२ (३३ मीटर्/सेकेण्ड्) अस्ति । केन्द्रीयमौसमवेधशाला आन्ध्रप्रदेशस्य नारङ्गवर्णीयं चेतावनीम् अयच्छति: "बेबिगा" प्रतिघण्टां २० तः २५ किलोमीटर् वेगेन पश्चिमोत्तरपश्चिमं गमिष्यति, तस्य तीव्रता च निरन्तरं वर्धते, क्रमेण पूर्वचीनस्य तटस्य समीपं गमिष्यति, तथा च १५ दिनाङ्के रात्रौ आगमिष्यति १६ दिनाङ्के प्रातःकाले निङ्गबो, झेजिआङ्गतः किडोङ्ग्, जियाङ्गसु (आन्ध्रप्रदेशस्य स्तरः अथवा गम्भीरः तूफानस्तरः, स्तरः १२ तः १४ पर्यन्तं, ३५ तः ४२ मीटर्/सेकेण्ड्) यावत् तटस्य स्थले स्थगितम् अवतरितस्य अनन्तरं क्रमेण तीव्रता दुर्बलतां प्राप्नोति स्म ।

मौसमविशेषज्ञाः दर्शितवन्तः यत् "बेबिगा" इत्यस्य गतिवेगः पूर्वकालस्य तुलने मन्दः अभवत्, परन्तु आन्ध्रप्रदेशस्य कोरक्षेत्रे संवहनं प्रबलम् अस्ति, उच्चसमुद्रतापमानवातावरणेन सह मिलित्वा तीव्रता निरन्तरं भविष्यति वर्धते, अवरोहणपूर्वं च शिखरतीव्रतां प्राप्तुं शक्नोति। एतेन प्रभावितः अद्य श्वः च झेजियांग्, शङ्घाई, जियाङ्गसु, अनहुई इत्यादिषु स्थानेषु प्रचण्डवायुः वर्षा च भविष्यति, केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः भविष्यति, उत्तरस्य भागेषु स्थानीयसञ्चितवृष्टिः २००-३०० मि.मी पूर्वचीनसागरः, शङ्घाई-तटः, दक्षिणपूर्व-जिआङ्गसु-तटः, हाङ्गझौ-खाते, याङ्गत्से-नद्याः मुहाना, झोउशान्-द्वीपानां समीपे जलं च ९ तः ११ पर्यन्तं तीव्रवायुः, १२ तः १३ पर्यन्तं तीव्रवायुः च भविष्यति १७ दिनाङ्कस्य परितः "बेबिगिया" इत्यस्य दुर्बलतायाः अनन्तरं न्यूनदाबसञ्चारस्य प्रभावात् हेनान्-नगरस्य अधिकांशेषु क्षेत्रेषु अपि प्रचण्डवृष्टिः भविष्यति