समाचारं

दक्षिण-अमेरिका-देशस्य अयं देशः प्रथमं बृहत्-परिमाणं मूलभूत-रासायनिक-प्रकल्पं निर्मास्यति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिण-अमेरिका-देशस्य विशाले देशे बोलिविया-देशः रसायन-उद्योग-विकासस्य नूतन-युगस्य आरम्भं कुर्वन् अस्ति । अद्यैव चीनराष्ट्रीयरसायननिगमस्य सहायककम्पनी donghua technology तथा बोलिवियादेशस्य सार्वजनिकनिर्माणउद्यमविकाससेवायाः सहकारेण बोलिवियादेशे ibq मूलभूतरासायनिकपरियोजना आधिकारिकतया आरब्धा एषा प्रथमा बृहत्परिमाणस्य मूलभूतरासायनिकपरियोजना अस्ति बोलिवियादेशस्य इतिहासः, तथा च दक्षिण अमेरिकादेशे चीनराष्ट्रीयरसायननिगमस्य प्रथमा बृहत्-परिमाणस्य मूलभूत-रासायनिक-परियोजना अपि अस्ति ।

(चीन केमिकल डोंगहुआ टेक्नोलॉजी इत्यस्य ली पेङ्गफेइ इत्यस्य छायाचित्रम्)

परियोजना बोलिवियादेशस्य डोसे प्रान्ते उयुनिनगरे स्थिता अस्ति डोङ्गहुआ प्रौद्योगिकी मुख्यतया परियोजनायाः अनुसन्धानस्य, डिजाइनस्य, क्रयणस्य, निर्माणस्य, परीक्षणसञ्चालनस्य च उत्तरदायी अस्ति, तथा च चीनीयप्रौद्योगिक्याः, चीनीयमानकानां, चीनीयसाधनानाञ्च उपयोगं प्रवर्धयितुं मञ्चरूपेण तस्य उपयोगं करोति परियोजनायाः समाप्तेः अनन्तरं स्थानीयमूलभूतरासायनिक-उत्पादानाम् अनेकानि अन्तरालानि पूरयिष्यति, तथा च बोलिविया-देशस्य राष्ट्रिय-औद्योगिक-उत्पादन-क्षमतायां सुधारं कर्तुं, अन्तर्राष्ट्रीय-बाजार-प्रतिस्पर्धां वर्धयितुं, अधिकानि रोजगार-स्थानानि सृजितुं, आर्थिक-सामाजिक-विकासाय च महत् महत्त्वं भविष्यति

चीन नेशनल् केमिकल इत्येतत् सहकार्यं सर्वेषां पक्षानाम् संसाधनानाम् पूर्णतया संयोजनाय एकीकृत्य च, परियोजनानिर्माणं त्वरितुं, विदेशेषु परियोजनानिष्पादनस्य व्यावसायिकतायां, मानकीकरणे, अन्तर्राष्ट्रीयकरणस्तरं च निरन्तरं सुधारयितुम्, तथा च चीन नेशनल् केमिकलस्य बुद्धिमान् योगदानं दातुं च अवसररूपेण गृह्णीयात् बोलिवियादेशस्य आर्थिकसामाजिकविकासः बलेन सह। (ली पेङ्गफेई, चेंग यान) २.