समाचारं

एतेषां जनानां तत्कालं निष्कासनं कृत्वा रेलयानानि अस्थायीरूपेण स्थगितानि!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया" इति आन्ध्रप्रदेशस्य ताइझोउ, झेजियांगतः किडोङ्ग, जियाङ्गसुपर्यन्तं तटस्य उपरि १५ सितम्बर् दिनाङ्कात् १६ सितम्बर् दिनाङ्कस्य प्रातःपर्यन्तं स्थलप्रवेशं करिष्यति।

झेजियांग

१४ दिनाङ्के झेजियाङ्ग-नगरे ये आपत्कालीन-प्रतिक्रियाः आरब्धाः आसन्, तेषां सर्वेषां उन्नयनं कृतम्, समुद्रीय-निष्कासन-कार्यं त्वरितम् अभवत्, प्रान्ते अनेकेषु स्थानेषु दर्शनीयस्थलानां बन्दीकरणस्य, क्रियाकलापानाम् रद्दीकरणस्य च सूचनाः जारीकृताः

१४ दिनाङ्के १८:०० वादनपर्यन्तं झेजियांग-नगरस्य तटस्य सर्वाणि जलसम्बद्धानि परियोजनानि स्थगितानि सन्ति, सर्वे ६०२ निर्माणजहाजाः आश्रितजलक्षेत्रेषु आगताः, सर्वे १३९६ निर्माणकर्मचारिणः निष्कासनं सम्पन्नवन्तः झेजियाङ्ग-नगरे ११३ जलयात्री-नौकामार्गाः स्थगिताः, झोउशान्-नगरस्य विभिन्नद्वीपेभ्यः ३५,००० तः अधिकाः यात्रिकाः निष्कासिताः च

झेजियांग् समुद्रीय निष्कासनस्य आयोजनं करोति । तस्बिरम् zhoushan maritime safety bureau इत्यस्य सौजन्येन प्राप्तम्

शङ्घाई

१४ दिनाङ्के संवाददातारः ज्ञातवन्तः यत् बेबिगाट्-तूफानस्य प्रभावात् याङ्गशान-सागरक्षेत्रे १३-१५ परिमाणस्य प्रचण्डवायुः, ४-६ मीटर् यावत् विशालाः तरङ्गाः च भविष्यन्ति

तस्मिन् दिने १५:०० वादनपर्यन्तं याङ्गशान-बन्दरगाह-समुद्री-सुरक्षा-ब्यूरो-संस्थायाः कुलम् ३,७१३ विविधप्रकारस्य स्मरण-सन्देशाः जारीकृताः आसन्, तथा च १२५ जहाजानां कृते स्थले एव जहाज-वायु-प्रतिरोध-प्रचारं कार्यान्वितम् आसीत् , तथा तैल-टैंकर-यानानि टर्मिनल्-स्थानं निष्कास्य सुरक्षितजलं प्रति प्रस्थिताः सन्ति, येन १७८ जहाजाः निष्कासिताः । साधारणाः यात्रीजहाजाः, रो-रो-जहाजाः अपि क्रमेण टर्मिनल्-स्थानकं निष्कासयन्ति, ट्रङ्क्-कंटेनर-जहाजाः च १४ दिनाङ्के २४:०० वादनात् पूर्वं निष्कासनं करिष्यन्ति इति अपेक्षा अस्ति