समाचारं

हाओ पेङ्ग, लिओनिङ्ग प्रान्तीयदलसमितेः सचिवः : अस्माकं पञ्चमस्तरीयसचिवः आपदापश्चात् पुनर्निर्माणस्य उत्तरदायी भवन्ति, चिन्ता न कुर्वन्तु!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लियाओनिङ्ग डेली" इत्यनेन ज्ञापितं यत् मध्यशरदमहोत्सवस्य अवसरे प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च हाओ पेङ्गः १३ सितम्बर् दिनाङ्कात् हुलुडाओनगरस्य सुइझोङ्ग-मण्डले जियान्चाङ्ग-मण्डले च आगतः 14th पर्यन्तं आपदापश्चात् पुनर्निर्माणकार्यस्य अन्वेषणं मार्गदर्शनं च कर्तुं तथा च प्रभावितजनानाम् शोकसंवेदनायाः भ्रमणं कर्तुं।

प्रचण्डवृष्ट्या प्रभाविताः सुइझोङ्ग-मण्डलस्य गेजिया-मञ्चू-नगरस्य मुजिगौ-ग्रामे शाक-ग्रीनहाउस्-स्थानानि भिन्न-भिन्न-प्रमाणेन प्रभावितानि आसन् आपदाया: क्षतिविषये, तथैव वर्तमानकाले सम्मुखीभूतानां मुख्यसमस्यानां, कठिनतानां च विषये, पतितानां ग्रीनहाउसानां मरम्मतं पुनर्निर्माणं च जब्धयितुं, कृषि-तकनीकी-मार्गदर्शनं सेवां च शीघ्रं सक्रियरूपेण च प्रदातुं, कृषकाणां हानिं न्यूनीकर्तुं च आवश्यकतायां बलं दत्तम्।

बेइदो रोङ्ग मीडिया इत्यनेन ज्ञापितं यत् मुजिगौ ग्रामे यदा हाओ पेङ्गः आपदापश्चात् पुनर्निर्माणकार्यस्य अन्वेषणं मार्गदर्शनं च कुर्वन् आसीत् तदा सः आपदाग्रस्तं व्यक्तिं प्रति अवदत् यत्,"अद्य अस्मिन् दृश्ये अस्माकं पञ्चस्तरीयसचिवः, अहं प्रान्तीयदलसमितेः सचिवः, एषः नगरपालिकादलसमितेः सचिवः, एषः काउण्टीपक्षसमितेः सचिवः, एषः नगरपक्षीयसमित्याः सचिवः, एषः ग्रामसचिवः, पञ्चमस्तरस्य सचिवाः अत्र अस्य विषयस्य निबन्धनार्थं सन्ति चिन्ता मा कुरुत, वयं सर्वाणि संसाधनानि अधिकसमर्थनार्थं (आपदाोत्तरपुनर्निर्माणं) संयोजयिष्यामः तथा च वयं यथाशीघ्रं एतत् सम्पादयिष्यामः, चिन्ता मा कुरुत!”

समाचारानुसारं अगस्तमासस्य १९ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं हुलुडाओक्षेत्रे अभिलेखेषु मौसमविज्ञानस्य अभिलेखेषु सर्वाधिकं प्रचण्डवृष्टिः अभवत्, येन नगरस्य विशेषतः जियान्चाङ्ग-सुइझोङ्ग-मण्डलयोः महती हानिः अभवत् परिश्रमस्य अनन्तरं वर्तमानस्य आपदाोत्तरपुनर्निर्माणकार्यस्य विलक्षणं परिणामः प्राप्तः ।

स्रोतः- लिओनिङ्ग दैनिक, बेइदौ मीडिया इत्यादि।