समाचारं

चीनस्य औद्योगिकं वाणिज्यिकं च बैंकं शान्क्सी शाखा : पेंशनवित्तीयसेवाक्षमतां व्यापकरूपेण वर्धयितुं बहुआयामीप्रयत्नाः कुर्वन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मम देशस्य जनसंख्या वृद्धा भवति तथा तथा पेन्शनवित्तस्य मागः निरन्तरं विस्तारं प्राप्नोति, देशस्य वित्तीयकार्यस्य प्रमुखकार्येषु अन्यतमं च अभवत् अस्मिन् वर्षे आरम्भात् एव आईसीबीसी शानक्सी शाखायाः केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां सम्यक् कार्यान्वितम् अस्ति तथा च आईसीबीसी इत्यस्य प्रासंगिककार्यस्य आवश्यकताः वित्तीयकार्यस्य राजनैतिकजनप्रधानप्रकृतेः पालनम् अकरोत्, निर्माणस्य तालमेलं स्थापयति राष्ट्रीयपेंशनसुरक्षाप्रणाली, बैंकग्राहकआधारे केन्द्रीकृता, तथा च व्यापकरूपेण पेन्शनवित्तीयसेवाक्षमता, नवीनताक्षमता, सहकारिविकासक्षमता च वर्धयति। वर्षस्य प्रथमार्धे वार्षिकीन्यासानां परिमाणं १९ अरब युआन् अतिक्रम्य नूतनं उच्चतमं स्तरं प्राप्तवान् त्रयः स्तम्भव्यापाराः परिमाणे गुणवत्तायां च द्विगुणं कूर्दनं प्राप्तवन्तः, आधारः च एकीकृतः अभवत्

आईसीबीसी मुख्यकार्यालयस्य “1134” पेन्शनवित्तपरियोजनायाः मार्गदर्शनेन प्रान्तीयबैङ्कस्य “1256” कार्यस्य च अन्तर्गतं शान्क्सीशाखाया वित्तीयसमर्थनस्य गारण्टीयाश्च भूमिकां पूर्णतया क्रीडां दत्तवती, बहुविधस्य निर्माणे गहनतया भागं गृहीतवती -स्तरीयं बहुस्तम्भं च पेन्शनव्यवस्था, पेन्शनस्य प्रथमस्तम्भस्य आधारेण, सुरक्षितं विश्वसनीयं च धनजलाशयं निर्मितवती, पेन्शनसुरक्षायाः आधारं निरन्तरं ठोसरूपेण स्थापयति स्म। एकतः, एतत् शान्क्सी प्रान्ते उद्यमकर्मचारि मूलभूतपेन्शनबीमा राष्ट्रियसमन्वयसूचनाप्रणालीनिर्माणपरियोजनायां विशेषतया भागं गृहीतवान्, अन्यतरे सामाजिकसुरक्षासंस्थाभिः सह गहनसहकार्यं सुदृढं कृतवान्, संयुक्तरूपेण सामाजिकसुरक्षाकार्डस्य निर्गमनं प्रवर्धितवान्, तथा च "एक-कार्ड" सामाजिकसुरक्षाकार्डं सक्रियरूपेण निर्वहति स्म प्रचारक्रियाकलापैः जनान् कार्डान् यथार्थतया ज्ञातुं, ज्ञातुं, सुरक्षितरूपेण च उपयोक्तुं, सामाजिकसुरक्षाकार्डद्वारा सुविधाजनकसेवानां यथार्थतया आनन्दं च लभते

यान'आन् शाखायाः २०२४ तमस्य वर्षस्य यान'आन् सामाजिकसुरक्षाकार्डनिवासीसेवानां "एककार्ड" प्रचार-अभियानस्य आरम्भार्थं यान'आन् मानवसंसाधन-सामाजिकसुरक्षासूचनाकेन्द्रेण सह सहकार्यं कृतम् (चित्रं चीनस्य औद्योगिक-वाणिज्यिकबैङ्केन शान्क्सी-शाखाद्वारा प्रदत्तम्)