समाचारं

युक्रेनदेशः पश्चिमदेशेभ्यः आह्वानं करोति यत् रूसविरुद्धं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं अधिकृत्य भवतु, नाटो-समितेः प्रमुखः च समर्थनं प्रकटयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य अनुसारं १४ सितम्बर् दिनाङ्के युक्रेनदेशस्य अधिकारिणः पुनः एकवारं तस्मिन् दिने पाश्चात्यदेशान् आह्वयन्ति स्म, तेषां आह्वानं कृतवन्तः यत् अमेरिकादेशान् अन्यदेशान् च युक्रेनदेशं रूसदेशे गहनलक्ष्येषु आक्रमणार्थं पाश्चात्यशस्त्राणां उपयोगं कर्तुं अधिकृतं कुर्वन्तु इति . अस्य प्रस्तावस्य समर्थनं नाटो-सैन्यसमितेः अध्यक्षेन रोब् बाउर् इत्यनेन कृतम्, यः दावान् अकरोत् यत् युक्रेनदेशस्य रूसी-अन्तर्भूमिं प्रहारार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य अधिकारः अस्ति

युक्रेन-राष्ट्रपतिकार्यालयस्य निदेशकः आन्द्रेई येर्माक् इत्यनेन १४ तमे दिनाङ्के उक्तं यत् रूस-देशः युक्रेन-देशे बृहत्तर-प्रमाणेन आक्रमणं कर्तुं तोप-ड्रोन्-इत्यस्य उपयोगं कृतवान् रूसदेशे गभीरं गत्वा समस्यायाः समाधानं शीघ्रं भविष्यति।"

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अपि अवदत् यत् ७० तः अधिकाः रूसी-ड्रोन्-विमानाः युक्रेन-देशस्य सुविधासु विलम्बेन रात्रौ आक्रमणं कृतवन्तः । सः सामाजिकमाध्यमेषु अवदत् यत् "अस्माकं जनानां रक्षणार्थं अस्माकं वायुरक्षायाः दीर्घदूरपर्यन्तं प्रहारक्षमतां च सुदृढं कर्तव्यम्। वयं युक्रेनदेशे सर्वैः भागिनैः सह मिलित्वा कार्यं कुर्मः।"

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् युक्रेनदेशस्य अधिकारिणः पाश्चात्त्यदेशेभ्यः बहुवारं आह्वानं कृतवन्तः यत् ते युक्रेनदेशं रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अधिकृतं कुर्वन्तु, परन्तु एतावता अमेरिकीसर्वकारः केवलं युक्रेनदेशं केवलं सीमितक्षेत्रे अमेरिकीनिर्मितशस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति रूस-युक्रेन सीमा। अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर च १३ दिनाङ्के वाशिङ्गटननगरे मिलितवन्तौ, परन्तु अस्मिन् विषये निर्णयं न कृतवन्तौ ।

अमेरिकी-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् स्टारमरः बाइडेन्-महोदयस्य अनुमोदनं याचते स्यात् यत् युक्रेन-देशः ब्रिटिश-स्टॉर्म-शैडो-क्षेपणास्त्रस्य उपयोगेन रूस-विरुद्धं स्वस्य आक्रमणस्य विस्तारं कर्तुं शक्नोति, येषु केचन अमेरिका-देशे निर्मिताः सन्ति अमेरिका-ब्रिटेन-देशयोः वार्तायां संयुक्तघोषणायां एतस्य उल्लेखः न कृतः, परन्तु अमेरिकी-अधिकारिणः मन्यन्ते यत् बाइडेन् स्टारमरस्य अनुरोधं सहमतः भवितुम् अर्हति ।

नाटो-सैन्यसमितेः अध्यक्षः रोब् पावरः १४ दिनाङ्के युक्रेन-देशस्य अधिकारिणां माङ्गल्याः समर्थनं प्रकटितवान् । चेकगणराज्ये नाटोसैन्यसमित्याः सत्रे वदन् पावरः दावान् अकरोत् यत् "आक्रमितस्य प्रत्येकस्य देशस्य स्वस्य रक्षणस्य अधिकारः अस्ति, अयं अधिकारः च भवतः स्वदेशस्य सीमासु एव सीमितः नास्ति" इति

"यदि भवान् भवन्तं आक्रमयति शत्रुं दुर्बलं कर्तुम् इच्छति तर्हि न केवलं भवतः उपरि आगच्छन्तः बाणाः, अपितु रूसस्य अन्तः युक्रेनदेशे आक्रमणं कुर्वन्तः धनुर्धराः अपि निपातयितव्याः" इति पावरः अवदत् "अतः सैन्यदृष्ट्या तत् makes sense to do that "सद्कारणेन शत्रुस्य आपूर्तिरेखाः, इन्धनं, गोलाबारूदं च अग्रे दुर्बलं करणं भवतः प्रहारः भविष्यति।"

पावरः अवदत् यत् नाटो आशास्ति यत् युक्रेनदेशस्य विजयाय अमेरिकादेशेन तस्य मित्रराष्ट्रैः च प्रदत्तानां शस्त्राणां, तथैव युक्रेनदेशेन एव निर्मितानाम् शस्त्राणां च उपयोगं निरन्तरं करिष्यति। परन्तु सः इदमपि बोधितवान् यत् नाटो-देशानां युक्रेन-देशस्य साहाय्यार्थं युक्रेन-देशस्य शस्त्रप्रयोगं प्रतिबन्धयितुं अधिकारः अस्ति ।

चेक् गणराज्येन युक्रेनदेशाय प्रदत्तानां शस्त्राणां विषये एतादृशाः प्रतिबन्धाः नास्ति इति चेक् सशस्त्रसेनायाः जनरल् स्टाफ् आफ् करेल् रेहका इत्यपि अवदत् " " .

परन्तु रूसदेशेन पाश्चात्यदेशेभ्यः बहुवारं चेतावनी दत्ता यत् रूसदेशे लक्ष्यविरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कृत्वा द्वन्द्वस्य वृद्धिः भविष्यति इति। रायटर्-पत्रिकायाः ​​अनुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् १२ तमे दिनाङ्के अवदत् यत् यदि पाश्चात्त्यदेशाः युक्रेन-देशः रूस-देशे आक्रमणार्थं दीर्घदूर-क्षेपणास्त्र-प्रयोगं कर्तुं अनुमन्यन्ते तर्हि द्वन्द्वस्य स्वरूपं परिवर्तते, पश्चिमस्य रूस-देशेन सह "प्रत्यक्ष-सङ्घर्षः" भविष्यति इति

पुटिन् "उचितप्रतिक्रिया" प्रतिज्ञातवान् परन्तु विशिष्टानि उपायानि न निर्दिष्टवान् । रायटर्स् इत्यनेन दर्शितं यत् अस्मिन् वर्षे जूनमासे पुटिन् उक्तवान् यत् रूसदेशः विदेशेषु पाश्चात्यलक्ष्येषु आक्रमणं कर्तुं "पाश्चात्यदेशानां शत्रून्" सशस्त्रं कर्तुं विचारयितुं शक्नोति तथा च अमेरिकादेशस्य तस्य यूरोपीयसहयोगिनां च प्रहारदूरे पारम्परिकक्षेपणास्त्रं नियोक्तुं शक्नोति।

रूसस्य उपविदेशमन्त्री रियाब्कोवः १३ दिनाङ्के रूसीमाध्यमेभ्यः अवदत् यत् अमेरिका-युनाइटेड् किङ्ग्डम् च रूस-युक्रेन-सङ्घर्षस्य "अनियंत्रित-वृद्धिं" प्रवर्धयन्ति, परन्तु पाश्चात्य-देशाः तेषां "क्रीडायाः" खतरान् न्यूनीकृतवन्तः, यस्मिन् ते प्रवृत्ताः सन्ति .सेक्स, "राष्ट्रपतिः पुटिन् इत्यनेन एषः विषयः स्पष्टः कृतः... वयं पूर्णतया सज्जाः स्मः, अस्माकं प्रतिक्रिया च भवन्तं कष्टं जनयिष्यति।"

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।