समाचारं

श्कोल्ज् - युक्रेनदेशः रूसी-अन्तर्गतभूमिं आक्रमयितुं जर्मन-शस्त्राणां उपयोगं कर्तुं न अनुमन्यते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tass समाचारसंस्थायाः अनुसारं १४ तमे स्थानीयसमये जर्मनीदेशस्य चान्सलरः श्कोल्ज् इत्यनेन साक्षात्कारे उक्तं यत् रूस-युक्रेनयोः मध्ये स्थितिः अधिका न भवेत् इति कृत्वा जर्मनीदेशः भविष्ये युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणि न प्रदास्यति यत् तेषां उपरि आक्रमणं कर्तुं शक्यते रूसी अन्तःभूमिः।

पूर्वजर्मनीदेशस्य प्रेन्ज्लाउ-नगरे एकस्मिन् सभायां श्कोल्ज् इत्यनेन युक्रेनदेशाय दीर्घदूरपर्यन्तं वृषभक्रूज्-क्षेपणास्त्रं प्रदातुं अस्वीकारः पुनः उक्तः यतः एतेन स्थितिः गम्भीररूपेण वर्धते इति चिन्तया

श्कोल्ज् इत्यनेन उक्तं यत् युक्रेनदेशं रूसदेशस्य गहने लक्ष्यं प्रहारयितुं अनुमतिं दत्त्वा गम्भीराः समस्याः उत्पद्यन्ते, अतः सः तत् न अनुमन्यते "अन्यशस्त्रेषु अपि तथैव प्रवर्तते। यदि वयं एतानि दीर्घदूरपर्यन्तं शस्त्राणि प्रदास्यामः तर्हि एतत् सर्वदा एव भविष्यति।"

"अत एव अन्ये देशाः अन्यथा निर्णयं कुर्वन्ति चेदपि अहं मम स्थितिं पार्श्वे तिष्ठामि" इति श्कोल्ज् इत्यनेन अपि उक्तं यत्, "अहं तत् न करिष्यामि यतोहि अहं मन्ये यत् एतेन समस्याः उत्पद्यन्ते" इति ।

युक्रेनदेशे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् अमेरिकादेशः शिथिलं करिष्यति इति संभावनायाः विषये कथयन् श्कोल्ज् इत्यनेन उक्तं यत् एताः अनुमानाः अवश्यमेव सम्यक् न सन्ति इति।

यूनाइटेड् किङ्ग्डम्, अमेरिका च अन्तिमेषु दिनेषु अनुमानं कुर्वन्ति यत् ते रूसस्य अन्तःस्थे ​​आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं अनुमोदिष्यन्ति इति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसीमाध्यमेभ्यः अवदत् यत् पश्चिमे केचन जनाः “चोरी” कुर्वन्ति concepts." समस्यायाः सारः न तु शस्त्रप्रतिबन्धाः हृताः सन्ति वा इति, अपितु नाटोदेशाः "प्रत्यक्षतया सम्बद्धाः सन्ति वा" इति। "रूस-युक्रेनयोः मध्ये द्वन्द्वः। युक्रेनविरुद्धं पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् हृत्वा संघर्षस्य स्वरूपं बहु परिवर्तयिष्यति, अर्थात् अमेरिकादेशः तस्य मित्रराष्ट्राणि च रूसदेशेन सह संघर्षे प्रत्यक्षतया सम्बद्धाः भविष्यन्ति, रूसदेशः च "उचितप्रतिक्रिया" कर्तुं बाध्यः भविष्यति

पुटिन् इत्यनेन कठोरचेतावनी जारीकृतेः अनन्तरं अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर च स्थानीयसमये १३ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यत्र मिलितवन्तौ यद्यपि उभयपक्षेण युक्रेनदेशाय साहाय्यस्य महत्त्वं बहुवारं बोधितम् तथापि तस्मिन् दिने समागमस्य अनन्तरं द्वयोः नेतारः न कृतवन्तः agree on whether to शस्त्रप्रयोगे प्रतिबन्धं शिथिलं कर्तुं किमपि नूतनं निर्णयं कुर्वन्तु।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।