2024-09-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
13 तमे दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं दक्षिणकोरियासैन्यस्य 13 तमे दिनाङ्के प्राप्तस्य वार्तानुसारं दक्षिणकोरियासेनायाः आविष्कारः अभवत् यत् अग्रपङ्क्तिसैनिकेषु स्थापिताः १३०० तः अधिकाः सीसीटीवी निगरानीयप्रणाल्याः दक्षिणकोरियादेशे न निर्मिताः, परन्तु चीनदेशस्य उत्पादाः आसन्, अतः ते विद्यमानं निरीक्षकान् विच्छिद्य पुनः संस्थापयन्ति तथा च आपूर्तिकर्ताविरुद्धं दावान् दातुं योजनां कुर्वन्ति।
दक्षिणकोरिया-सैन्येन उक्तं यत् जुलै-मासस्य अन्ते गुप्तचर-संस्थायाः सह सैन्य-उपकरणानाम् संयुक्तनिरीक्षणस्य समये तत्सम्बद्धानि निगरानीय-व्यवस्थाः चीनदेशे एव निर्मिताः इति ज्ञातम् सैन्येन विद्यमानानाम् उत्पादानाम् विच्छेदनं कृतम्, अधुना यावत् कोरियानिर्मितानां निरीक्षकाणां प्रायः १०० सेट् स्थापिताः सन्ति ।
दक्षिणकोरिया-सैन्यस्य प्रभारी एकः व्यक्तिः अवदत् यत् अन्वेषणानन्तरं ज्ञातं यत् विघटित-निगरानी-प्रणाली "चीनदेशे विशिष्टसर्वर-सङ्गतिं" कर्तुं निर्मितवती अस्ति, तथा च निरीक्षकेन गृहीतः भिडियो लीक् अभवत् इति जोखिमः अस्ति परन्तु एतावता कोऽपि गुप्तचरः स्थितिः लीक् न अभवत्। प्रभारी व्यक्तिः व्याख्यातवान् यत् एतासां निगरानीयप्रणालीनां उपयोगः मुख्यतया प्रशिक्षणक्षेत्राणां, सैनिकवेष्टनानां च निरीक्षणार्थं भवति, न तु उत्तरदक्षिणकोरियायोः मध्ये निसैन्यक्षेत्रस्य निरीक्षणार्थम्।
समाचारानुसारं यतः आपूर्तिकर्ता निरीक्षकाः "दक्षिणकोरियादेशे निर्मिताः" इति मिथ्यारूपेण दावान् कृत्वा दक्षिणकोरियासैन्याय चीनीयपदार्थानाम् वितरणं कृतवान्, दक्षिणकोरियासैन्यः आपूर्तिकर्ताविरुद्धं दावान् दातुं योजनां करोति
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।