समाचारं

वुक्सीनगरस्य सिन्वुमण्डले जुन्लाङ्ग बालवाड़ी : बालानाम् निर्दोषता हरितं धारयति, लघु वनसुरक्षारक्षकाः च ऑनलाइन सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे शरदस्य आरम्भे अद्यापि उष्णं भवति । वुक्सी-नगरस्य ज़िन्वु-मण्डलस्य जुन्लाङ्ग-बालवाटिकायाः ​​बालकाः "लघु-वन-रक्षकाः" इति परिणमिताः भूत्वा शैक्षिकं मनोरञ्जकं च यात्रां प्रारब्धवन्तः - वन-अग्नि-सुरक्षा-ज्ञानस्य गहन-अन्वेषणं तथा च वन-अग्नि-अलार्म-कॉल-सिमुलेशन-अभ्यासस्य व्यक्तिगत-अनुभवः
"बालाः, वन-अग्नि-प्रति कथं प्रतिक्रियां दातव्या?" "कृपया स्मर्यतां, महत्त्वपूर्णक्षणेषु, वन-अग्नि-अलार्म-सङ्ख्यां डायलं कुर्वन्तु - 12119!"
यथा यथा सायरनस्य तात्कालिकध्वनिः मौनं भङ्गयति स्म तथा तथा आधिकारिकतया तनावपूर्णः व्यवस्थितः च वनअग्निसङ्केत-आह्वान-अनुकरण-अभ्यासः आरब्धः । बालकाः समूहेषु कार्यं कुर्वन्ति स्म, अग्निम् आविष्कृतवन्तः वीराः लघुरक्षकाः, आह्वानस्य प्रतिक्रियां दत्तवन्तः व्यावसायिकाः अग्निशामकाः च इति कार्यं कुर्वन्ति स्म अनुकरणीयदृश्ये "अलार्म-आह्वानकारिणः" शान्ताः शान्ताः च आसन्, सटीकरूपेण 12119 इति डायलं कृतवन्तः, अग्नि-सूचनाः च स्पष्टतया प्रसारयन्ति स्म, "अग्निशामकाः" सावधानीपूर्वकं श्रुत्वा शीघ्रं अभिलेखितवन्तः, येन समयस्य विरुद्धं दौडं कर्तुं स्वस्य दृढनिश्चयः कार्यक्षमता च दर्शिता
अभ्यासस्य अनन्तरं बालकाः उत्साहेन स्वस्य अनुभवानां, लाभस्य च आदानप्रदानं कृतवन्तः । बालकाः सर्वे अवदन् यत् ते यत् ज्ञातवन्तः तत् स्वपरिवारैः मित्रैः च सह साझां करिष्यन्ति, अस्माकं हरितगृहस्य रक्षणं च मिलित्वा करिष्यन्ति इति। बालानाम् स्मितानि वसन्तकाले उष्णसूर्यप्रकाशवत् भवन्ति, येन तेषां हृदयेषु वनअग्निसुरक्षायाः बीजानि मूलं कृत्वा प्रबलतया वर्धितानि इति सूचयति।
एषा क्रियाकलापः न केवलं बालकान् वन-अग्नि-सङ्केत-दूरभाषस्य उपयोगे निपुणतां प्राप्तुं शक्नोति स्म, अपितु महत्त्वपूर्णतया, पृथिव्याः लघुनागरिकत्वेन उत्तरदायित्वस्य, मिशनस्य च भावः प्रेरितवान्
प्रतिवेदन/प्रतिक्रिया