समाचारं

गृहे क्रमशः चत्वारि विजयाः! भावः पुनः आगतः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के सायं राष्ट्रियफुटबॉलक्रीडायाः कारणेन सप्ताहत्रयपर्यन्तं स्थगितस्य चीनीयसुपरलीगस्य पुनः युद्धं आरब्धम्, तियानजिन् जिन्मेन् टाइगर्स् इति क्रीडासमूहः गृहे एव हेनान्-दलं १-० इति स्कोरेन पराजितवान् । गृहक्रीडासु क्रमशः ४ विजयं प्राप्य। जिन्मेन् टाइगर्स् न केवलं षष्ठस्थानस्य श्रेणीं सुदृढं कृतवान्, अपितु पञ्चमस्थानात् केवलं १ अंकं दूरम् आसीत् ।

अस्मिन् सत्रे द्वयोः पक्षयोः प्रथमपरिक्रमे मेलने तियानजिन् टाइगर्स्-क्लबः दूरस्थक्रीडायां हेनान्-दलं २-१ इति स्कोरेन पराजितवान्, ४-क्रीडा-विजय-विजयस्य क्रमात् ३ क्रमशः हानिः च भङ्गं कृतवान् षष्ठस्थाने स्थापितानां जिन्मेन् टाइगर्स्-क्लबस्य क्रमाङ्कनसम्बद्धं प्रमुखं युद्धम् अयं सम्मुखीकरणम् अस्ति ।

सप्ताहत्रयस्य लीगविरामस्य समये जिन्मेन् टाइगर्स्-क्लबः पूर्वलीगे घटितानां समस्यानां लक्षित-सुधारं कृतवान् । एकमात्रः अन्तर्राष्ट्रीयः क्रीडकः हान् पेङ्गफेइ इत्ययं राष्ट्रियपदकक्रीडादलस्य विश्वकप-क्वालिफायर-क्रीडाद्वये क्रीडितुं अवसरं न प्राप्तवान् । यद्यपि व्यक्तिगतदृष्ट्या किञ्चित् खेदजनकं तथापि जिन्मेन् व्याघ्राः हान पेङ्गफेइ इत्यस्य शारीरिकसुष्ठुतायाः चिन्ता न कर्तुं प्रवृत्ताः सन्ति ।

प्रारम्भिकपङ्क्तिस्य दृष्ट्या जिन्मेन् टाइगर्स्-क्लबः पञ्च अपि विदेशीयक्रीडकान् आरम्भार्थं प्रेषितवान्, बटन्, वाङ्ग किउमिङ्ग् च अपि प्रारम्भिकपङ्क्तौ आविर्भूताः, यत् मुख्यशक्तिः इति वक्तुं शक्यते श्वः सु युआन्जी, यू याङ्ग च चोटकारणात् क्रीडासूचौ न समाविष्टौ भविष्यतः। हेनान्-दलेन त्रयः विदेशीयाः क्रीडकाः आरम्भार्थं प्रेषिताः, तथैव ली सोङ्गी, जू जियामिन् च ये जिन्मेन् टाइगर्स्-क्लबस्य कृते क्रीडितवन्तः, ते सर्वे बेन्चे आसन् ।

क्रीडायाः प्रथमार्धे जिन्मेन् व्याघ्राः स्वस्य गृहक्षेत्रस्य लाभस्य लाभं गृहीत्वा आक्रमणं प्रारभ्य अग्रतां प्राप्तवन्तः ।२१ तमे मिनिट् मध्ये वाङ्ग किउमिङ्ग् इत्यनेन गोलस्य पुरतः पूरकं शॉट् कृत्वा जिन्मेन् टाइगर्स् इत्यस्य १ गोलस्य अग्रतां प्राप्तुं साहाय्यं कृतम् ।द्वितीयपर्यन्तं बार्टन् महान् अवसरं त्यक्तवान् । हेनान्-दलेन एकदा हुआङ्ग् ज़िचाङ्ग् इत्यनेन गोलः कृतः, परन्तु हस्तकन्दुकस्य कारणेन गोलः अमान्यः आसीत् ।अन्ते जिन्मेन् टाइगर्स् गृहे हेनान्-दलं १-० इति स्कोरेन पराजितवान् अस्मिन् सत्रे प्रतिद्वन्द्वीनां द्विगुणं पराजयं कृत्वा अपि तेषां प्रतिद्वन्द्वीभ्यः क्रमशः द्वौ हानिः अपि दत्ता ।

क्रीडायाः अनन्तरं मुख्यप्रशिक्षकः यु गेन्वेई स्मितं कृत्वा पत्रकारसम्मेलनकक्षं आगत्य स्पष्टतया अवदत् यत् सः अस्मिन् प्रमुखे क्रीडने सफलतया विजयं प्राप्य अतीव प्रसन्नः अस्ति।"अस्य क्रीडायाः महत्त्वं सर्वे जानन्ति। यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा प्रशंसकानां कृते विजयं समर्पयितुं शक्नुवन् अतीव प्रसन्नः अस्ति। अद्यापि पञ्च क्रीडाः आगमिष्यन्ति। आशासे सर्वे सज्जाः भविष्यन्ति, उत्तमं क्रीडन्ति च।" । संघर्ष।"

अयं क्रीडा लीग-विरामस्य अनन्तरं प्रथमा स्पर्धा अपि अस्ति । विशेषतः कप्तानस्य वाङ्ग किउमिङ्गस्य स्थितिः पूर्वापेक्षया अधिकं अग्रे अस्ति, क्षेत्रे तस्य सामरिकभूमिका अपि स्पष्टा अस्ति ।"लीग-विरामेन दलाय किञ्चित् समयः अवश्यमेव दत्तः यत् वयं रणनीतिं अधिकतया अभ्यासं कर्तुं शक्नुमः। अद्य गोलं कृतवान् वाङ्ग किउमिङ्ग् सर्वाङ्ग-क्रीडकः अस्ति। सः बहु-स्थानानि क्रीडितुं शक्नोति। अद्य सः सामान्यरूपेण अपि प्रदर्शनं कृतवान्। दलस्य कार्यक्षमतायाः अपि आवश्यकता वर्तते। ए बलिष्ठः क्रीडकः” इति ।यू गेन्वेई इत्यनेन प्रकटितं यत् अस्मिन् क्रीडने जिन्मेन् टाइगर्स्-क्लबस्य आक्रामकपरिवर्तनानि लीग-विरामस्य समये लक्षित-सज्जतायाः कारणेन अभवन्

लीग-विरामस्य अनन्तरं कुलम् ६ राउण्ड्-क्रीडाः सन्ति विदेशीयक्रीडा त्रयाणां सशक्तदलानां विरुद्धं भवति : शाङ्घाई शेन्हुआ, शाण्डोङ्ग ताइशान्, शाङ्घाई हैगाङ्ग च । उत्तमं श्रेणीं प्राप्तुं गृहक्रीडाः त्रीणि विशेषतया महत्त्वपूर्णानि सन्ति ।

अधुना,जिनमेन् व्याघ्राः प्रथमं गृहक्रीडायां सफलतया विजयं प्राप्तवन्तः, तेषां अंकाः च ३६ अंकं प्राप्तवन्तः ते पञ्चमस्थाने स्थितस्य शाण्डोङ्ग ताइशान्-दलस्य पृष्ठतः केवलं १ बिन्दुः सन्ति, तथा च ते सप्तमस्थाने स्थितेन दलेन सह अंकान्तरं ४ अंकं यावत् उद्घाटितवन्तः .द्वौ ऋतुषु क्रमशः ८ स्थानं प्राप्त्वा जिन्मेन् टाइगर्स् उच्चतरपदवीं प्राप्तुं कार्यं निरन्तरं करिष्यति।

स्रोतः जिन्युन्

प्रतिवेदन/प्रतिक्रिया