समाचारं

मञ्चनाटकं "जादूक्षणम्": यथार्थस्य शून्यतायाः च मध्ये "जादूक्षणम्"

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"राष्ट्रीयहास्यमास्टर" मितानी युकी इत्यस्य "मैजिक आवर" इति चलच्चित्रं हास्यचलच्चित्रेषु क्लासिकम् अस्ति अधुना एव चलच्चित्रात् रूपान्तरितम् अस्यैव नामस्य मञ्चनाटकं प्रथमवारं बीजिंगनगरम् आगतं । ली रेन्, झेङ्ग युन्लोङ्ग, यान् नान्, ज़ोङ्ग जुन्ताओ, वाङ्ग यादी इत्यादयः अभिनेतारः एतां हास्यास्पदं कथां प्रदर्शितवन्तः, येन जनाः हसन्ति, अनन्तं स्मर्यन्ते च

स्थिराः

"जादूघण्टा" इत्यस्य कथा प्रथमं किञ्चित् जटिला ध्वन्यते। होटेलस्य प्रबन्धकः नोबोरु बिङ्गो इत्यस्य स्थानीयस्य गिरोहस्य नेतारस्य प्रेमिकायाः ​​राष्ट्रपति टेन्यो इत्यनेन सह सम्बन्धः आसीत् अप्रत्याशितरूपेण बिङ्गो नोबोरु इत्यनेन मिथ्या उक्तं यत् सः राष्ट्रपतिः टेन्यो इत्यस्य हत्यारं जानाति, ततः एकं नाबालिगं अभिनेता डाइकी मुराटा इत्येतम् अवाप्तवान् । एषः घातकः इति क्रीडतु। यदा युवा अभिनेता चलचित्रनिर्माणस्थितौ वास्तविकस्य "गङ्गस्य" सम्मुखीभवति स्म तदा पक्षद्वयस्य "सूचना-अन्तरस्य" कारणेन स्थितिः क्रमेण नियन्त्रणात् बहिः गता, नाटकीयः तनावः क्रमेण वर्धितः, हास्यं च बहुधा प्रवृत्तम्

तथापि अस्याः कथायाः न केवलं "ईश्वरस्य दृष्टिकोणः" इति व्याख्या अस्ति अभिनेता सहसा "नायकस्य" भूमिकां कर्तुं अवसरं प्राप्तवान् यदा सः "सेट्" इत्यत्र स्वस्य अभिनयकौशलं प्रदर्शितवान् तथा च चालकदलस्य प्रेक्षकाणां च मान्यतां प्राप्तवान् इति चिन्तितवान् तदा सः आविष्कृतवान् यत् एतत् पूर्णतया घोटाला अस्ति यदा सः स्वस्य आदर्शं साकारं कर्तुं प्रवृत्तः इति चिन्तितवान् तदा तस्य यत् सम्मुखीभवितव्यम् आसीत् तत् भव्यं शून्यता आसीत् ।

"जादूक्षणस्य" सौन्दर्यं यत् तस्मिन् सर्वाणि आख्यानानि मिलित्वा तस्य समृद्धं वैचारिकं आयामं निर्मान्ति, प्रेक्षकाः अपि विविधानि धारणानि प्राप्नुवन्ति नाटकस्य अन्तः अनेके दृश्याः सन्ति प्रेक्षकाः नाटके भिन्न-भिन्न-पात्राणां दृष्टिकोणान् अनुसृत्य शीघ्रं अन्तः बहिः च कूर्दन्ति कदाचित् वास्तविकता, कदाचित् नाटकस्य अन्तः एव अन्यस्य व्यक्तिस्य नाटकस्य कथानकम् . एतत् परिवेशं न केवलं हास्यस्य "हसितफलं" उपरि आनयति, अपितु नाटकस्य वास्तविकतायाः, मञ्चस्य काल्पनिकत्वस्य, जगतः अमूर्ततायाः अपि विषये चिन्तयितुं जनान् प्रेरयति, यत् अन्ते बौद्धिकसुखं प्रति उत्तिष्ठति .

"जादू-घण्टा" इति चलच्चित्रेषु व्यावसायिकं पदं भवति, यदा सूर्यः क्षितिजे अस्तं गच्छति, प्रकाशः च सर्वथा अन्तर्धानं भवति इति कथ्यते, यत् भवन्तः स्वप्नसदृशानि चित्राणि गृहीतुं शक्नुवन्ति, ये दिवा सर्वाधिकं सुन्दरं दृश्यन्ते .क्षणं जादुक्षणम् अस्ति। मितानी युकी इत्यस्य कार्यस्य परिकल्पना अस्य पदस्य आधारेण अभवत् । यदा दैकी मुराटा इत्यनेन चिन्तितम् यत् सः चलच्चित्रनिर्माणं सम्भालितुं समर्थः अस्ति तदा सः सहसा ज्ञातवान् यत् सः यत् इच्छति तत् प्राप्तुं तस्य आदर्शः केवलं भ्रमः एव तथापि वास्तविकता तम् पुनः "नाटकं" प्रविश्य वास्तविकसमाधानार्थं नाटकीयप्रदर्शनानां मुख्यविषयाणां उपयोगं कर्तुं बाध्यं कृतवती -जीवनसमस्याः। सः क्षणः चलचित्रस्य यथार्थस्य च संलयनम् आसीत् भव्यस्य आनन्दस्य पृष्ठे मुराता दैकी इत्यस्य पृष्ठे अपि विषादस्य संकेतः आसीत्, यः प्रेक्षकाणां स्मरणार्थं रिक्तस्थानरूपेण कार्यं करोति स्म

तदतिरिक्तं नाटके अनेके भागाः सन्ति ये शास्त्रीयकृतीनां श्रद्धांजलिम् अयच्छन्ति । राष्ट्रपति तियान्यानस्य कार्यालये राष्ट्रपति तियान्यान् इत्यस्य पृष्ठतः भित्तिषु लम्बमानस्य बिडालस्य चित्रं दृश्यते, यत् "द गॉडफादर" इत्यस्मात् प्रेरितम् अस्ति, यत् "द मैट्रिक्स" इत्यस्य सदृशम् अस्ति; most interesting thing is the throwback प्रदर्शनस्य समये एकः "क्लासिक कार" "सुपर चेंज" कृतवान्, यत् प्रेक्षकाणां गरजपूर्णं तालीवादनं प्रेरितवान् । एतेषां प्रेक्षकाणां मनसि अनन्तं परस्वादः भवति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : हान क्सुआन्

प्रतिवेदन/प्रतिक्रिया