समाचारं

मध्यशरदमहोत्सवस्य स्वागतं कुर्वन्तु तथा च राष्ट्रियदिवसम् आचरन्तु! द्वितीयः यजिशनः फलानां ऋतुः आरभ्यते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदवायुः मन्दं मन्दं प्रवहति, फलानि च शाखासु लम्बन्ते । १४ सितम्बर २०१८."चीनस्य प्रथमक्रमाङ्कस्य सपाट-आड़ू-नगरम्" इति नाम्ना प्रसिद्धं व्यावसायिकं फल-उत्पादन-नगरं लिउजियाडियन-नगरं द्वितीयं यजिशान्-फसल-ऋतुम् आरब्धवान् ।
आयोजनस्थलं फसलस्य आनन्देन परिपूर्णम् आसीत् "आड़ू राजा" चयनं, इमान्दारानाम् आड़ूकृषकाणां प्रशंसा, शरदऋतुपर्वतारोहणं, कृषिजन्यपदार्थविपणनम् इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला अनेकेषां पर्यटकानाम् उत्साहपूर्णं सहभागिताम् आकर्षितवती तथा च ग्रामजनाः। राष्ट्रीयदिवसस्य अवकाशपर्यन्तं एषः कार्यक्रमः स्थास्यति, अतः फलानां फलानां आनन्दं लभत।
आड़ू-वृक्षस्य अतिरिक्तं लिउजियाडियन-नगरे अखरोटः, मूंगफली, मक्का इत्यादीनि विशेषकृषि-उत्पादाः अपि सन्ति । "चुनहुआ किउशी" कृषिउत्पादविपण्ये न केवलं ताजाः कृषिजन्यपदार्थाः सन्ति, अपितु सावधानीपूर्वकं संसाधिताः डिब्बाबन्दाः आड़ूः, शुष्कफलाः इत्यादयः कृषिजन्य-पार्श्व-उत्पादाः अपि सन्ति पर्यटकाः तस्मिन् भ्रमणं कुर्वन्ति, फलानां आनन्दं अनुभवन्ति, उच्चगुणवत्तायुक्तानि कृषिपदार्थानि च क्रीणन्ति ।
शरदऋतौ यदा भवन्तः याजीपर्वतम् आरोहन्ति तदा न केवलं समीपस्थान् आड़ूवृक्षान्, सूर्य्यमयपुष्पसमुद्रान् च अवलोकयितुं शक्नुवन्ति, अपितु ताजावायुना स्वशरीरस्य मनसः च आरामं, शान्तिं च अनुभवितुं शक्नुवन्ति पर्यटकाः क्रमेण आशीर्वादमार्गे प्रस्थिताः, मार्गे सुन्दरदृश्यानां आनन्दं लब्ध्वा, फोटो-चेक-इन्-क्रियाकलापयोः भागं गृहीत्वा, फलानां आनन्दं क्रीडायाः आनन्देन सह सम्यक् एकीकृतवन्तः
ज्ञातव्यं यत् अक्टोबर्-मासस्य प्रथमदिनात् अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं राष्ट्रियदिवसस्य समये लिउजियाडियन-नगरं "खेत-स्वादयुक्तं" खाद्य-स्वादनं, "हप्पी हार्वेस्ट्"-विषयकं सुलेख-चित्रकला-प्रदर्शनं, "कृषेः आनन्दं लभत" "इण्टरएक्टिव्-परीक्षण- in, "सहस्रवर्षदूरे" हानफू-अनुभवः अन्ये च क्रियाकलापानाम् श्रृङ्खलाः एकस्मिन् एव दिने जन्मदिवसयुक्ताः आगन्तुकाः वैधप्रमाणपत्रैः सह निःशुल्कं पर्वतं आरोहयितुं शक्नुवन्ति । द्विगुणनवममहोत्सवस्य दिने "दीर्घायुः दीर्घायुः च" द्विगुणनवममहोत्सवस्य पर्वतारोहणकार्यक्रमः अपि भविष्यति। पर्यटकानाम् फसलस्य आनन्दस्य आनन्दं लब्धुं शक्नुवन्ति तथा च लिउजियाडियन-नगरस्य कृषिसंस्कृतेः याजीपर्वतस्य आशीर्वादसंस्कृतेः च गहनबोधः भवितुं शृङ्खला क्रियाकलापाः क्रियन्ते, येन 'कृषिः, संस्कृतिः च पर्यटनम्' इति ।
प्रतिवेदन/प्रतिक्रिया