समाचारं

यान्किङ्ग्-नगरस्य किआन्जियाडियन-नगरे मृदु-खजूर-कीवी-फलस्य शाखाः शाखाभिः आच्छादिताः सन्ति, अस्मिन् वर्षे तस्य उत्पादनं ४,००० किलोग्रामं यावत् भविष्यति इति अपेक्षा अस्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "बीजिंग यान्किङ्ग्" वीचैट् सार्वजनिकलेखस्य अनुसारं सितम्बरमासस्य सुवर्णशरदऋतौ यदा भवन्तः शुइटौ ग्रामे, किआन्जियाडियन टाउन, यान्किङ्ग् मण्डले जुजुब-कीवी-फलवृक्षे गच्छन्ति तदा भवन्तः प्रत्येकं बेलाः क्रिसक्रस्-क्रॉस-करणं पश्यन्ति अन्ये च लसत्, शाखासु बिन्दुयुक्तैः गुरुभिः फलैः, धनपूर्णा, आयवर्धनस्य च आशायाः सह।
किआन्जियाडियन-नगरे अस्मिन् क्षेत्रे प्रथमः एकमात्रः च जुजुबे-कीवी-फलरोपणस्य आधारः अस्ति इति अवगम्यते । इदं लोकप्रियं "इण्टरनेट् सेलिब्रिटी फलम्" केवलं २ वर्षेषु किआन्जियाडियन-नगरे "तारकं" उत्पादं जातम्, तस्य कारणात् च बहवः जनाः अत्र आगच्छन्ति ।
संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे रोपणमूलक्षेत्रं ४५० एकरपर्यन्तं विस्तारितं भविष्यति, तस्य उत्पादनं च ४,००० किलोग्रामपर्यन्तं भविष्यति इति अपेक्षा अस्ति। एते मृदुखजूरस्य कीवीफलाः सेप्टेम्बरमासस्य मध्यभागे सर्वोत्तमचयनकाले प्रविशन्ति।
फलविक्रयचक्रस्य अधिकं विस्तारार्थं किआन्जियाडियन-नगरेण उद्यानस्य समीपे एकं सम्पूर्णं व्यावसायिकं च शीतशृङ्खलायाः सुविधा निर्मितवती, येन जुजुब-कीवी-फलं ताजाः, संग्रहणं च कर्तुं शक्यते, येन क्रयणे, शिखरात् बहिः च एकाग्रतां प्राप्तुं क्षमता अधिकं वर्धते विक्रयणं, तथा च भण्डारणस्य "प्रथमचरणात्" विक्रयस्य “अन्तिममाइलपर्यन्तं” प्रक्रियां सुचारु करणं।
मृदु खजूरः कीवीफलं च किआन्जियाडियनक्षेत्रे औद्योगिकविकासाय नूतनं इञ्जिनं जातम्, ग्रामीणपुनरुत्थानाय च जीवनशक्तिं आनयत् एतावता अस्मिन् उद्योगे ५० तः अधिकानां ग्रामजनानां कृते रोजगारः सृज्यते, यत्र प्रतिव्यक्तिं १८,००० युआन् इत्येव वार्षिकं आयवृद्धिः भवति । "भविष्यत्काले किआन्जियाडियन-नगरं शिल्पकलायां 'आशीर्वादं' दातुं, प्राथमिक-उद्योगस्य तृतीयक-उद्योगे विस्तारं प्रवर्धयितुं, गैलरी-लक्षणैः सह मृदु-खजूरस्य कीवी-फलस्य च स्मृतिचिह्नानां निर्माणं कर्तुं, सामग्री-आपूर्तिस्य अतिरिक्त-मूल्यं बहुधा वर्धयितुं च प्रौद्योगिक्याः अन्येषां साधनानां च उपयोगं करिष्यति at the same time, it will also introduce कैम्पिंग, पिकिंग, तथा च अन्तर्जालसेलिब्रिटी चेक-इन इत्यादिभिः विविधव्यापारस्वरूपैः सह, जुजूब-कीवी-फलस्य आधारः औद्योगिकरोपणं, कृषि-आधारं, तथा च एकीकृत्य अवकाश-कृषि-सांस्कृतिक-उद्यानरूपेण निर्मितः भविष्यति अवकाशपर्यटनम्" इति किआन्जियाडियन-नगरस्य उपमेयरः हू जेन् अवदत् ।
सम्पादक तांग झेंग
प्रतिवेदन/प्रतिक्रिया