समाचारं

किं पुरुषस्य उपभोगशक्तिः वर्धिता अस्ति ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालकानां, महिलानां, वृद्धानां च पृष्ठतः सर्वदा स्थापितं पुरुष-उपभोग-शक्तेः क्षेत्रे सुसमाचारः अस्ति । २०२४ तमे वर्षे ई-वाणिज्य-बृहत्-आँकडा-रिपोर्ट् (वाणिज्य-मन्त्रालयस्य अन्तर्राष्ट्रीय-व्यापार-आर्थिक-सहकार्य-संस्थायाः विमोचिता "चीन-ई-वाणिज्य-क्षेत्रीय-विकास-बृहत्-आँकडा-विश्लेषण-रिपोर्ट्", अतः परं "रिपोर्ट्" इति उच्यते) तत् दर्शयति यत् अन्तिमम् वर्षे पुरुषाणां विविधवस्तूनाम् उपभोगः महिलानां अपेक्षया अधिकः आसीत् । प्रतिवेदने ज्ञापितं यत् विगतवर्षे अद्यापि राष्ट्रिय-उपभोगे दैनन्दिन-आवश्यकता, ताजाः आहारः, व्यक्तिगत-परिचर्या, सौन्दर्य-प्रसाधन-सामग्री च आसीत् share तेषां विशालक्षमता अस्ति तथा च भविष्ये ई-वाणिज्यस्य नूतनाः विकासक्षेत्राणि भविष्यन्ति इति अपेक्षा अस्ति। राष्ट्रव्यापीरूपेण महिलानां अपेक्षया सर्वविधवस्तूनाम् ऑनलाइन-उपभोगस्य अधिकं भागं पुरुषाणां भवति, ते च विशेषतया उच्चमूल्यकवस्तूनाम् प्राधान्यं ददति

वस्तुतः गतवर्षस्य डबल इलेवेन् इत्यस्य समये आँकडानां द्वारेण ज्ञातं यत् पुरुषाणां उपभोगशक्तिः प्रथमवारं “पालतूपशु-अर्थव्यवस्था” अतिक्रान्तवती, ई-वाणिज्य-मञ्चानां कृते नूतनः वृद्धि-बिन्दुः च अभवत्, यत् सूचयति यत् पुरुष-उपभोक्तृणां प्रभावः व्यय-शक्तिः च महत्त्वपूर्णतया वर्धमाना अस्ति . ई-क्रीडा-उत्पादाः, सड़क-साइकिलाः, जैकेट्-इत्यादीनि च तेषां नवीनं प्रियं जातम्, येन पूर्ववर्षेषु माओताई, मत्स्य-उपकरणानाम्, आर्क'टेरिक्स्-इत्यस्य च स्थानं गृहीतम् । न बहुकालपूर्वं घरेलु "black myth wukong" इति क्रीडा-उन्मादः विश्वं व्याप्तवान् अवश्यं यत् अनेके पुरुषाः अस्य प्रयोजनाय सङ्गणकं, हार्डड्राइव्, ps5, गेमिङ्ग्-कुर्सी इत्यादीनि आवश्यकानि हार्डवेयर्-इत्यादीनि क्रीतवन्तः, येन बहु धनं व्ययितम् अस्ति कल्पयितुं शक्यते यत् अस्मिन् समये पुरुषग्राहकाः धर्मिणः वा आत्मविश्वासयुक्ताः वा आसन्, ते च गर्वस्य अनुभवस्य अवसरं स्वीकृतवन्तः ।