समाचारं

“डी-एवरग्राण्डे” इत्यस्मिन् महता भारं स्वीकृत्य अग्रे गच्छन् शेङ्गजिङ्ग्-बैङ्कस्य राजस्वं शुद्धलाभं च तीव्ररूपेण न्यूनीकृतम् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुद्धराजस्वं लाभं च पुनः २०% अधिकं न्यूनीकृतम्, सम्पत्तिपरिमाणं संकुचितं, अप्रदर्शनानुपातः च डी-एवरग्राण्डे इत्यस्य अनन्तरं शेङ्गजिंग्-बैङ्कः अग्रे गन्तुं संघर्षं कृतवान्

प्रबन्धनपरिवर्तनानन्तरं शेङ्गजिङ्गबैङ्केन प्रथमं अर्धवार्षिकं परिचालनप्रदर्शनप्रतिवेदनं प्रारब्धम् । २८ अगस्त दिनाङ्के शेङ्गजिंगबैङ्केन प्रकटितेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञातं यत् वर्षस्य प्रथमार्धे परिचालन-आयः ४.५६ अरब-युआन् आसीत्, यत् वर्षे वर्षे ३६.२% न्यूनता अभवत् ५७७ मिलियन युआन् आसीत्, वर्षे वर्षे २१.९% न्यूनता अभवत् ।

राजस्वस्य शुद्धलाभस्य च तीव्रः न्यूनता अभवत्, शेङ्गजिङ्ग्-बैङ्कस्य सम्पत्ति-आकारः अपि संकुचितः । तदतिरिक्तं नवीनतमः गैर-प्रदर्शन-अनुपातः २.६६% यावत् अभवत्, यत् उद्योगस्य औसतात् १.५६% इत्यस्मात् बहु अधिकः अस्ति तथापि शेङ्गजिंग्-बैङ्कस्य वर्तमान-प्रावधान-कवरेज-अनुपातः केवलं १५९.५९% अस्ति, यत् तस्य जोखिम-क्षतिपूर्ति-क्षमतायाः विषये चिन्ताजनकम् अस्ति

पूर्वोत्तरनगरस्य वाणिज्यिकबैङ्कस्य एषः पूर्वः "माडल-छात्रः" क्रमेण पूर्ववैभवात् फीकः अभवत्, प्रतिशेयरं ०.६ हाङ्गकाङ्ग-डॉलर्-मूल्यं च भ्रमति इति "पेनी-स्टॉक्" अभवत् गौण-व्यापारिक-विपण्येषु पुनः विश्वासं प्राप्तुं, पृष्ठतः अवशिष्टस्य ऐतिहासिकस्य "सामानस्य" मुक्तिं च कठिनम् अस्ति ।

परिचालनप्रदर्शनम्, सम्पत्तिगुणवत्ता इत्यादीनां विषयाणां प्रतिक्रियारूपेण डिस्कवरी डॉट कॉम इत्यनेन शेङ्गजिंगबैङ्कं प्रति साक्षात्कारं शोधपत्रं च प्रेषितम् आसीत् ।

राजस्वं शुद्धलाभं च २०% अधिकं न्यूनीकृतम्, सम्पत्तिस्य आकारः पुनः संकुचितः

सार्वजनिकसूचनाः दर्शयति यत् शेङ्गजिंगबैङ्कः पूर्वोत्तरचीनदेशस्य प्रारम्भिकः बृहत्तमः च मुख्यालयस्य बैंकः अस्ति । २०१४ तमस्य वर्षस्य डिसेम्बर्-मासे शेङ्गजिङ्ग्-बैङ्कस्य सूची हाङ्गकाङ्ग-नगरे अभवत् ।