समाचारं

मास्कोनगरे आयोजितं brics मीडिया शिखरसम्मेलनम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, सितम्बर् १४ (रिपोर्टरः हुआङ्ग हे, लियू काई, जियाङ्ग यूलिन्) ब्रिक्स मीडिया शिखरसम्मेलनं रूसस्य मास्कोनगरे १४ दिनाङ्के आयोजितम्। ४० तः अधिकेभ्यः देशेभ्यः ६० तः अधिकाः मीडियानेतारः "बहुध्रुवीयविश्वस्य स्थिरतां सहकार्यं च प्रवर्तयितुं ब्रिक्समाध्यमानां भूमिका" इति विषये चर्चां कृतवन्तः, बहुध्रुवीयविश्वस्य स्थिरतां सहकार्यं च प्रवर्तयितुं मीडियाशक्तिं योगदानं च दत्तवन्तः

ब्रिक्स् मीडिया फोरमस्य कार्यकारी अध्यक्षः सिन्हुआ न्यूज एजेन्सी इत्यस्य अध्यक्षः च फू हुआ स्वस्य मुख्यभाषणे अवदत् यत् अद्यत्वे विश्वे एकशताब्द्यां अदृष्टाः गहनाः परिवर्तनाः सन्ति, वैश्विकशासनस्य च गम्भीराः आव्हानाः सन्ति। ब्रिक्सदेशाः सक्रियरूपेण साधारणविकासं साधारणसमृद्धिं च प्रवर्धयन्ति, येन अनिश्चितविश्व अर्थव्यवस्थायां निश्चयः भवति । ब्रिक्सदेशाः सक्रियरूपेण स्थायिशान्तिं सार्वभौमिकसुरक्षां च अनुसृत्य अराजकतायाः सह सम्बद्धे विश्वे स्थिरतां प्रविशन्ति । ब्रिक्सदेशाः सर्वेषां मानवजातेः साधारणमूल्यानां प्रबलतया प्रचारं कुर्वन्ति तथा च मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणे सकारात्मकशक्तिं योजयन्ति। भविष्यं दृष्ट्वा ब्रिक्स-देशेषु सहकारीविकासस्य उज्ज्वलाः सम्भावनाः सन्ति ।

फू हुआ इत्यनेन ब्रिक्स-माध्यमाः ब्रिक्स-सहकार्यस्य साक्षिणः अभिलेखकाः च सन्ति, तथैव प्रतिभागिनः प्रवर्तकाः च इति बोधयति स्म । सिन्हुआ न्यूज एजेन्सी ब्रिक्स-देशानां "उत्तम-वाणी" वादयितुं सर्वैः मीडिया-सहकारिभिः सह कार्यं कर्तुं इच्छुकः अस्ति तथा च ब्रिक्स-सहकार्यस्य प्रभावं आकर्षणं च निरन्तरं वर्धयितुं ब्रिक्स-विकासाय "चिन्तन-टङ्कस्य" रूपेण कार्यं कर्तुं खुफिया-सूचनाः प्रदातुं च ब्रिक्सदेशानां सहकारीविकासाय उन्नतप्रौद्योगिक्याः "नवीनजीवनशक्तिः" उत्तेजितुं मिलित्वा कार्यं कर्तुं, समाचारसमाचारस्य तथा मीडियाविकासाय एकत्र कार्यं कर्तुं मीडियासहकार्यं, सांस्कृतिकविनिमयं परस्परशिक्षणं च प्रवर्तयति, अन्तर्राष्ट्रीयमञ्चध्वनिविषये च साधारणसन्देशं प्रेषयति। अध्यक्षस्य सदस्यत्वेन तथा ब्रिक्स उच्चस्तरीयमीडियामञ्चस्य सम्पर्ककार्यालयस्य रूपेण सिन्हुआ न्यूज एजेन्सी समग्रनियोजनस्य, समन्वयस्य, सेवायाः च भूमिकां उत्तमरीत्या निर्वहति, ब्रिक्सदेशानां मध्ये मीडियाविनिमयस्य आदानप्रदानस्य च सशक्तं गारण्टीं च प्रदास्यति।

रूसस्य विदेशमन्त्री सर्गेई लाव्रोवः शिखरसम्मेलने विडियोसन्देशे अवदत् यत् ब्रिक्स् एकं अद्वितीयं बहुपक्षीयसहकार्यतन्त्रम् अस्ति तथा च सर्वेषां पक्षैः वर्षेषु फलदायी सहकार्यं कृतम्। ब्रिक्सदेशाः बहुध्रुवीयविश्वस्य महत्त्वपूर्णस्तम्भेषु अन्यतमाः अभवन्, विश्वस्य अधिकांशदेशाः अस्मिन् सहकार्यतन्त्रे अधिकाधिकं रुचिं लभन्ते सम्प्रति ब्रिक्स-देशानां मध्ये मीडिया-सहकार्यं निरन्तरं सुदृढं भवति, देशयोः सम्बन्धानां विकासाय, जन-जन-मैत्रीं गभीरं कर्तुं, परस्परविश्वासं, अवगमनं च प्रवर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहति आशास्ति यत् एतत् शिखरसम्मेलनं विभिन्नदेशानां मध्ये मीडिया-आदान-प्रदानं सहकार्यं च गभीरं कर्तुं शक्नोति तथा च ब्रिक्स-देशान् वर्तमान-विश्वं च सर्वेभ्यः देशेभ्यः प्रेक्षकाणां समक्षं व्यापकरूपेण प्रस्तुतुं भूमिकां निर्वहति |.