समाचारं

शस्त्राणां स्थानीयकरणं यत्किमपि अधिकं भवति तत् उत्तमम्? किं in-house करणं श्रेयस्करम् अथवा आउटसोर्स करणीयम् ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशे आन्तरिकरूपेण उत्पादितानां सैन्यशस्त्राणां अनुपातः ९०% यावत् अभवत् एतत् आँकडा अनेकेषां नेटिजनानाम् सैन्यप्रशंसकानां च अतीव उत्साहं जनयति तेषां मतं यत् अस्माकं देशे अधिकाधिकं स्वदेशीयरूपेण निर्मिताः शस्त्राणि सशक्ततरं सैन्यशक्तिं प्रतिनिधियन्ति।

स्थानीयकरणस्य डिग्री सैन्यउद्योगविकासस्य उपक्रमस्य प्रतिनिधित्वं कर्तुं शक्नोति तथा च भविष्यस्य राष्ट्ररक्षायाः लाभं नियन्त्रयितुं शक्नोति । स्थानीयकरणस्य अर्थः उच्चस्तरीयः इति अनिवार्यतया न भवति इति भिन्नाः मताः सन्ति, परन्तु महत्त्वपूर्णशस्त्राणां दृष्ट्या अपि आउटसोर्सिंग् इत्यस्य पूरकत्वस्य आवश्यकता वर्तते।

शस्त्राणि स्थानीयकरणं कर्तुं शक्यन्ते वा, स्थानीयकरणस्य अनुपातः किम् इति, प्रथमतया सैन्य-उद्योगस्य विकास-स्तरेन सह निकटतया सम्बद्धम् अस्ति यदा सैन्य-उद्योगस्य स्तरः निरन्तरं सुधरति तदा एव अस्माकं विकासे स्थानीयकरणं निरन्तरं कर्तुं शक्तिः भवितुम् अर्हति | अस्माकं देशस्य सैन्य-उद्योगस्य अनेकाः तकनीकी-समस्याः अतिक्रान्ताः सन्ति, एतत् निरन्तरं पाश्चात्य-एकाधिकारं भग्नं कृत्वा प्रौद्योगिकीम् अटत्, अतीव उत्तमं स्तरं च प्राप्तवान् |.

चीनदेशस्य सैन्यशस्त्राणां अनुपातः किम् अस्ति यत् इदानीं स्वदेशीयरूपेण उत्पाद्यते ?