समाचारं

ताइवान-सैन्यस्य शस्त्राणि क्रीत्वा उन्मत्तः जातः ततः परं तेषां ज्ञातं यत् दिग्गजानां निवृत्तेः अनन्तरं कोऽपि तानि न उपयुङ्क्ते, जन्मदरः च क्षीणः अभवत्, पर्याप्तं "तोप-चारा" अपि नासीत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत् ताइवानस्य सैन्यस्य सैनिकानाम् संख्या “चिन्ताजनक” स्तरं यावत् न्यूनीभूता अस्ति! ताइवानसैन्यस्य सक्रियस्वयंसेविकानां संख्या २०२५ तमे वर्षे १६०,८०० यावत् महतीं न्यूनीभवति इति अपेक्षा अस्ति, यत् आवश्यकस्य कर्मचारिणां संख्यायाः ८०% तः न्यूनम् अस्ति तथा च एषा संख्या न्यूना न्यूना भविष्यति यतः ताइवानस्य जन्मदरः न्यूनीभवति तथा च अधिकाः दिग्गजाः शीघ्रमेव सेवानिवृत्तिं कर्तुं चयनं कुर्वन्ति! एतस्य परिणामः न केवलं "ताइवानस्वातन्त्र्यसशस्त्रसेनानां" न्यूनाधिकं "तोपचारा" भवति यस्य उपयोगेन "पुनर्एकीकरणं अङ्गीकारः" कर्तुं शक्यते, अपितु अमेरिकादेशात् क्रीतानाम् शस्त्राणां गोलाबारूदानां च विशालः परिमाणः अपि आत्मरक्षणार्थं भवति वर्षाणि अपि दिग्गजानां हानिकारणात् तथा च नवभर्तीनां अल्पसेवाकालस्य कारणेन व्यर्थं जातम् अस्ति एकः शर्मनाकः स्थितिः यत् जनाः कुशलतया संचालितुं शक्नुवन्ति!

ताइवानस्य सैन्ये सम्प्रति विद्यालयस्य विषये व्यक्तिगतचिन्ता, रोजगारस्य, योग्यवयसः युवानां मध्ये "तोपचारारूपेण" उपयुज्यमानस्य भयम् इत्यादीनां कारकानाम् कारणात् ताइवानस्य सैन्यनियुक्तिप्रदर्शनं अन्तिमेषु वर्षेषु अतीव अभवत् असन्तोषजनकम् । २०२२ तमे वर्षे ताइवानदेशस्य सैनिकानाम् उच्चतमं १६५,००० यावत् अभवत् तदा २०२३ तमे वर्षे सा १५५,००० इत्येव तीव्ररूपेण न्यूनीभूता अस्ति । तथा च अग्रपङ्क्तिसैनिकबलं केवलं ८०% पूर्णबलं प्राप्तुं शक्नोति।