समाचारं

मधुकोश कोषस्य उपमहाप्रबन्धकः लियाओ झिंचाङ्गः - जोखिममुक्तव्याजदरेषु न्यूनता सम्पत्तिप्रबन्धनसंस्थानां कृते बहुविधचुनौत्यं जनयति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 14 सितम्बर (रिपोर्टर लिआंग केझी)१३ सितम्बर् दिनाङ्के द्वितीयं चीनवित्तीयउद्योगवार्षिकसम्मेलनं वित्तीयसङ्घेन आयोजितः "टोपोलॉजीपुरस्कार"पुरस्कारसमारोहः च शङ्घाईनगरस्य लुजियाजुईनगरे अभवत् यथा बैंकिंग्, बीमा, न्यासः, धनप्रबन्धनकम्पनयः, इत्यादीनां विभिन्नवित्तीयक्षेत्राणां दर्जनशः जनाः। funds, etc. "वित्तीयविकासस्य नूतनचरणस्य अग्रणी" इति विषये विभिन्नसंस्थानां २०० तः अधिकाः प्रतिनिधिः एकत्र आगत्य उष्णविमर्शं गहनं आदानप्रदानं च कृतवन्तः

"सम्पत्त्याः प्रबन्धन-उद्योगस्य कृते पतन्त्याः जोखिम-मुक्त-व्याज-दरस्य चुनौतीः अवसराः च" इति विषये गोलमेज-सत्रे, हाइव-कोषस्य उप-महाप्रबन्धकः लियाओ झिन्चाङ्गः अवदत् यत् जोखिम-मुक्त-व्याज-दराः निरन्तरं पतन्ति, तथा च... बृहत्तमः आव्हानः निवेशकानां अपेक्षितप्रतिफलनस्य पूंजीयाश्च आवश्यकताभ्यः आगच्छति प्रबन्धनसंस्थानां प्रतिफलनस्य दरस्य विरोधाभासः। चीनीजनानाम् कृते भविष्यस्य आयस्य अपेक्षाः अल्पकाले एव प्रमुखं समायोजनं न प्राप्नुवन्ति इति अनिवार्यम् । अतः द्वयोः विरोधः।

द्वितीया आव्हानं निवेशपक्षे अस्ति यदि जोखिमरहितव्याजदरः अधिकाधिकं पतति तर्हि आयजननस्य दृष्ट्या स्थिर-आय-उत्पादानाम् अवधिः विस्तारणीयः भवितुम् अर्हति, अधिकानि ऋण-बन्धनानि च आवंटयितुं आवश्यकाः भवितुम् अर्हन्ति .एते व्यापारक्षमतायाः आवश्यकताः आनयति। यदि सम्पत्ति-अभावः निरन्तरं भवति तर्हि बहवः संस्थाः अधिक-ऋण-उत्पादानाम् अन्वेषणं कर्तुं शक्नुवन्ति, यस्य परिणामेण ऋण-प्रसारस्य संपीडनं भवति, यत् समग्रतया ऋण-उत्पाद-मूल्यनिर्धारणाय, जोखिम-प्रबन्धने च महतीं चुनौतीं जनयिष्यति तदतिरिक्तं सम्पत्तिप्रबन्धनसंस्थानां बृहत्वर्गाणां सम्पत्तिविनियोगस्य क्षमतायाः कृते अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति ।

लियाओ झिंचाङ्गस्य मतं यत् दीर्घकालं यावत् विभिन्नैः स्थूलकारकैः चालितानां सम्पत्तिनां विविधविनियोगः, यथा बाण्ड्, स्टॉक्, वस्तूनि, विदेशेषु च सम्पत्तिः, दीर्घकालं यावत् अधिकं व्यय-प्रभावी उत्पादः भविष्यति विपण्यां विभिन्नसम्पत्त्याः बीटा न्यूनसहसंबन्धेन निर्धारितम्।

भविष्यस्य प्रवृत्तीनां विषये लिआओ झिन्चाङ्गस्य मतं यत् त्रीणि दिशानि सन्ति प्रथमं बहु-सम्पत्त्याः आवंटनं बहु-रणनीति-उत्पादं च अधिकाधिकं भविष्यति, भविष्यस्य प्रवृत्तीनां ग्राहकानाम् स्वीकारः अपि वर्धते।

द्वितीयं, साधनात्मक-उत्पादानाम्, निष्क्रिय-निवेश-उत्पादानाम् च प्रवृत्तिः निरन्तरं भविष्यति । विदेशीय-अनुभवात् न्याय्यं चेत् निष्क्रिय-निवेशस्य, साधन-उत्पादानाम् च ग्राहकैः सह अतीव प्रत्यक्षः सम्बन्धः भवति, तेषां अवगमनं स्वीकृतिः च तुल्यकालिकरूपेण अधिका भवति

तृतीयम्, वित्तीयसेवाः वास्तविक-अर्थव्यवस्थायाः सेवां कुर्वन्ति, अस्मिन् विषये सम्पत्ति-प्रबन्धन-संस्थाः अधिकाधिकं स्पष्टाः भवन्ति । चीनस्य अर्थव्यवस्थायाः परिवर्तनस्य अनुरूपं सम्पत्तिप्रबन्धनसंस्थानां निवेशप्रवृत्तयः समायोजितुं आवश्यकाः सन्ति सम्पत्तिप्रबन्धनसंस्थाः निवेशस्य जोखिमप्रबन्धनस्य च पञ्चसु प्रमुखेषु लेखेषु केन्द्रीभवन्ति, यथा वरिष्ठपरिचर्या, हरितादिउत्पादानाम् डिजाइनं निवेशश्च .

(वित्तीय एसोसिएटेड् प्रेस संवाददाता लिआङ्ग केझी)
प्रतिवेदन/प्रतिक्रिया