समाचारं

"चातुर्येन" भविष्यस्य गढ़नं - ८ तमे राष्ट्रियकर्मचारिव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षस्य अभिलेखः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन उद्योग संजालस्य संवाददाता याओ यिमेङ्ग, मा यांगलिंग, लियू ज़ुआन, यांग टिंग्याओ, वू जिंगबिन्, झाओ हैशान, झाओ चोंगफू
"शिल्पकला स्वप्नानां निर्माणं करोति तथा च प्रौद्योगिकी भविष्यस्य निर्माणं करोति! आगच्छन्तु!"
पीतः, नारङ्गः, नीलः, श्वेतः, कृष्णः, धूसरः... देशस्य ३२ दलानाम् ५४६ प्रतियोगिनः विभिन्नरङ्गैः परिधानं कृत्वा उच्चैः नाराणां प्रयोगं कृत्वा कर्मचारिणां कृते अष्टमस्य राष्ट्रियव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षस्य सफलसमाप्तिम् अयच्छन्
अस्मिन् स्पर्धायां ६ अन्तिमकार्यप्रकाराः स्थापिताः सन्ति, येषु वेल्डरः, सीएनसी-यन्त्र-उपकरण-सङ्घटन-अनुरक्षण-कर्मचारिणः, संजाल-सूचना-सुरक्षा-प्रशासकाः, कृत्रिम-गुप्तचर-प्रशिक्षकाः, वाहन-रक्षण-कर्मचारिणः (बुद्धिमान्-जाल-सम्बद्धानां नवीन-ऊर्जा-वाहनानां दिशि), तथा च ऑनलाइन-कार्यकर्तारः सन्ति प्रसवकर्मी। त्रयः दिवसाः तीव्रप्रतियोगितायाः अनन्तरं अन्ततः व्यक्तिगतपुरस्कारः, समूहपुरस्कारः, संगठनपुरस्कारः च निर्णीतः । प्रतियोगितायाः आयोजकसमितिः अन्तिमपक्षे शीर्षत्रयविजेतृभ्यः राष्ट्रियमेदिवसश्रमपदकं प्रदास्यति, प्रक्रियानुसारं अनुशंसशर्ताः च पूरयिष्यति।
कौशलस्वामीणां मध्ये "शिखरस्य द्वन्द्वः" इति
"कथं कश्चित् १०० अंकं प्राप्तुं शक्नोति!"
पारम्परिक-वाहन-मरम्मतस्य शीट-धातु-आदि-सञ्चालनात् भिन्नाः, वाहन-मरम्मतस्य प्रतियोगिनः (बुद्धिमान् सम्बद्धानां नवीन-ऊर्जा-वाहनानां दिशि) मापन-उपकरणानाम्, यन्त्राणां च इत्यादिभिः जटिल-तार-रक्षण-उपकरणैः सह सम्मुखीभवन्ति
कार्यपीठे उपकरणानि चयनं कृत्वा शान्क्सी-प्रान्तीयदलस्य वाङ्ग् हाङ्गः नामकः अनुकरणीयकारं आरुह्य कारं आरुह्य कारस्य अधः पश्यन् अधः कूजति स्म "आरम्भात् २० निमेषपूर्वं किञ्चित् भ्रमितः आसम्, परन्तु ततः प्रथमं कार्यं समाप्तं कृत्वा शनैः शनैः क्षेत्रं प्रविष्टवान्।"
अन्ते वाङ्ग हाङ्गः कारयान्त्रिक (बुद्धिमान् जालसम्बद्धा नवीन ऊर्जावाहननिर्देशन) स्पर्धायां चॅम्पियनशिपं प्राप्तवान् "एकः शान्तः मस्तिष्कः" तस्य सफलतायाः "गुप्तम्" अस्ति ।
प्रतियोगितायाः अन्तिमव्यावहारिकभागे आगत्य, कृत्रिमबुद्धिप्रशिक्षकाः ये "बुद्धिमान् स्वायत्तवाहनचालनअनुप्रयोगं" अपि कोडयन्ति स्म, ते "अङ्गुलीपुटम्" द्वन्द्वयुद्धं कृतवन्तः १० घण्टानां व्यावहारिकअभ्यासस्य २ घण्टानां सिद्धान्तस्य च अनन्तरं हुबेई-प्रान्तस्य प्रतियोगी ली शुक्सिङ्ग् रङ्गमण्डपात् बहिः गत्वा तस्य प्रतीक्षमाणानां सङ्गणकस्य सहचरानाम् कृते हस्तं धारयति स्म सिंघुआ विश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान् अयं प्रतियोगी मन्यते यत् स्पर्धा खलु सरलं नास्ति, अतीव चुनौतीपूर्णा च अस्ति।
यः "अभिभावकः" जालस्य दत्तांशस्य च रक्षणं करोति, जालस्य सूचनासुरक्षाप्रशासकस्य च स्पर्धा युगपत् प्रचलति ।
अस्मिन् आयोजने केवलं लघुकार्यस्थानानि सङ्गणकानि च सन्ति । तेषां युद्धक्षेत्रं मानसिकयुद्धं क्रीडा च अस्ति।
आयोजनस्थलस्य अन्तः मौनस्य तुलने आयोजनस्थलस्य बहिः वातावरणं बहु अधिकं सजीवम् आसीत् ।
हेल्मेटं धारयित्वा मध्याह्नभोजनस्य पेटीं कीटाणुनाशकं कुर्वन्तु तथा च आदेशं स्वीकृत्य 7 s-आकारस्य वक्राणि तथा 3 अर्धवृत्ताकाराः 8-आकारस्य वक्राणि विद्युत्-वाहनस्य पृष्ठभागे एकं गिलासं जलं नियतं भवति; delivery vehicle, and one drop of water is required no spill... न तावत्दीर्घा "भोजनवितरण" यात्रा समयग्राही अपि च तुल्यकालिकरूपेण सुचारुः च भवति।
निंगक्सिया हुई स्वायत्तक्षेत्रस्य मे प्रथमदिनाङ्कस्य श्रमपदकस्य विजेता डिङ्गगुओमेई, शाण्डोङ्गप्रान्तस्य मेमासस्य प्रथमदिनाङ्कस्य श्रमपदकस्य विजेता ताङ्गमेङ्गः... जीवनस्य सर्वेषां वर्गानां "एकलराजा" चुनौतीं दातुं आगतवन्तः।
विभिन्नाः श्रमदृश्याः, भिन्नाः तान्त्रिककौशलाः, प्रत्येकं क्षणं उत्कृष्टतायाः अन्वेषणं भवति, प्रत्येकं चित्रं च "शिल्पकला" श्रद्धांजलिम् अयच्छति।
“उच्चतराः आवश्यकताः कठोरतराः आवश्यकताः च”
"परीक्षाप्रश्नाः अधिकं कठिनाः, अधिकं आग्रहीः, अधिककठोराः च सन्ति इति प्रायः सर्वेषां प्रतियोगिनां सामान्यभावना अस्ति ।
व्यापारिकसमुदायस्य बहवः जनाः सर्वसम्मत्या मन्यन्ते यत् प्रतियोगिता कुशलप्रतिभानां वर्तमानवास्तविकानाम् आवश्यकतानां पूर्तिं करोति "उच्चगुणवत्तायुक्तविकासाय उत्तमकौशलयुक्तानां उच्चकुशलप्रतिभानां आवश्यकता भवति
"अभ्यर्थिनः, कृपया submit इत्यत्र क्लिक् कुर्वन्तु..." परीक्षायाः समाप्तेः घोषणां कुर्वन् स्वरः ध्वनितवान्, तथा च नेटवर्कसुरक्षासूचनाप्रशासकप्रतियोगितायाः दृश्यक्षेत्रस्य प्रवेशद्वारे पटले स्कोरः निर्धारितः। प्रत्येकस्य प्रान्ते दलनायकाः, तकनीकीनिदेशकाः च स्वक्रीडकानां परिणामानां छायाचित्रं ग्रहीतुं पूर्वमेव स्वस्य मोबाईलफोनम् उत्थापितवन्तः ।
जियांग्सी प्रान्ते जियाङ्गक्सी-दलस्य तकनीकीनिदेशकः झाङ्ग चेन्युआन् पत्रकारैः सह उक्तवान् यत् "अत्र बहुप्रतिस्पर्धायाः प्रश्नाः सन्ति, यत्र सीटीएफ, एडब्ल्यूडी, भेद्यताखननम्, अस्माभिः भागं गृहीतानाम् सर्वाणि प्रतियोगिताप्रणाल्यानि च समाविष्टानि सन्ति। ये शक्नुवन्ति get the top ten , वस्तुतः ते पूर्वमेव अतीव बलवन्तः सन्ति।”
तृतीयवारं नेटवर्कसुरक्षासूचनाप्रशासकप्रतियोगिता प्रतियोगितायां दृश्यते। "अस्मिन् वर्षे गतस्य स्पर्धायाः अपेक्षया बहु कठिना अस्ति। अस्मिन् समये प्रयुक्ता प्रणाली नूतना अधिका च व्यापका अस्ति, येन संजालसुरक्षासूचनाप्रशासकप्रतियोगितायाः विजेता चेन् झाङ्गी अवदत्। राष्ट्रीयकर्मचारिव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षे भागं गृहीतवान् तस्य द्वितीयवारं गतवारं षष्ठस्थानात् चॅम्पियनपर्यन्तं सः ३ वर्षेषु १२१ क्रीडाः क्रीडितः। "जालसुरक्षां विना राष्ट्रियसुरक्षा नास्ति। देशे विदेशे च सूचनाप्रौद्योगिक्याः तीव्रविकासेन अस्माकं जालसुरक्षापदाधिकारिणः अधिकदबावस्य सामनां कुर्वन्ति। पूर्वं वयं मुख्यतया उपकरणेषु अवलम्बन्ते स्म, परन्तु अधुना अस्माकं ठोसमूलभूतं भवितुं आवश्यकम् कौशलानि।"
क्षियान्-नगरात् ६० किलोमीटर्-अधिकं दूरे स्थिते वेनान्-नगरे वेल्डिंग्-स्पर्धायां सर्वत्र स्फुलिङ्गाः उड्डीयन्ते स्म ।
वेल्ड् सुदृढीकरणं ४ मि.मी.तः अधिकं भवति, यत् ० बिन्दुः भवति; "एतत् आयोजनं वेल्डिंग-बन्दूकस्य उपरि वेल्डरस्य नियन्त्रणस्य, वेल्डरस्य मूलभूतकौशलस्य च परीक्षणं करोति, परन्तु पूर्वस्पर्धासु अपेक्षया आवश्यकताः अधिकाः, अधिककठोराः च सन्ति।
"सार्धचतुर्घण्टेषु अस्माभिः षट् प्रतियोगिताकार्यक्रमाः सम्पन्नाः कर्तव्याः, प्रतियोगितायां प्रथमवारं एयरोस्पेस् सामग्री एल्युमिनियममिश्रधातुः उपयुज्यते" इति वेल्डिंगप्रतियोगितायाः विजेता शि शुआइशुआइ अवदत् "एल्युमिनियममिश्रधातुस्य द्रवणबिन्दुः ६६० अस्ति डिग्री सेल्सियस, परन्तु एल्युमिनियम मिश्रधातुस्य पृष्ठे सघनस्तरः भवति आक्साइड् पटलस्य द्रवणबिन्दुः २०५० डिग्री सेल्सियस भवति तथा च तस्य पृष्ठभागः सुलभः नास्ति यथा स्लैग समावेशः, अपूर्णः संलयनः, अपूर्णः वेल्डिङ्गः च एषा एव बृहत्तमा कठिनता ।
उत्कृष्टतायै प्रयतन्ते सीमां च आव्हानं कुर्वन्तु तेषां हृदयेषु "शिल्पकला" इति शब्दः अतीव महत्त्वपूर्णं भारं वहति।
औद्योगिकश्रमिकाणां भविष्यं यौगिकप्रतिभाः एव
औद्योगिकश्रमिकाणां भविष्यस्य दिशा का अस्ति ? अनेके जनाः प्रतियोगितायाः मञ्चे उत्तरं प्राप्तवन्तः।
केचन प्रतियोगिनः अवदन् यत् ते राष्ट्रियव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षे अतीव फलप्रदं अनुभवन्ति स्म, कौशलक्षेत्रे स्पर्धायाः अतिरिक्तं ते परस्परं शिक्षितुं शक्नुवन्ति, अन्तरालं च अन्वेष्टुं शक्नुवन्ति स्म - समष्टिप्रकारः भवति ।
प्रतियोगिताक्षेत्रे "नवीनशक्तिः + बुद्धिमान् संजालसंयोजनं + अनुरक्षणम्" तथा बहुक्षमतापरीक्षाभिः वाहनरक्षणप्रतियोगितायां बहवः प्रतियोगिनः "गण्डाः" इति अनुभवन्ति
"प्रथमे स्पर्धाकार्यक्रमे, वास्तविककारस्पर्धायां, प्रतियोगिनां संवेदकानां विच्छेदनं कर्तव्यं भवति, ततः समस्यानिवारणं मरम्मतं च करणीयम्, अन्ते च तान् संयोजयितुं भवति। मरम्मतं कृतं कारं क्षेत्रात् बहिः चालयितुं सामान्यरूपेण उपयोगं कर्तुं च शक्नुवन् अतीव कठिनम् अस्ति challenge." हेबेई प्रान्ते प्रतिनिधिदलस्य तकनीकीनिदेशकः लुओ जू अवदत् यत्, "क्रीडकानां कृते अद्यापि बहवः पक्षाः ज्ञातव्याः सन्ति।"
"पूर्वस्पर्धाः सर्वाणि कार-रक्षणस्य विषये एव आसन्। अस्मिन् समये नूतना ऊर्जा, अन्तर्जाल-सम्पर्कः च योजितः अस्ति, तथा च क्रीडकानां कृते आवश्यकताः अधिकाः सन्ति, "पारम्परिक-कार-रक्षण-कर्मचारिणः हस्तकार्यस्य विषये अधिकं चिन्तयन्ति, स्वायत्त-वाहनचालनम् यदि अस्ति a system problem with the vehicle, i will not repair it तथापि, स्वायत्तवाहनचालनं निश्चितरूपेण भविष्ये एकः आवश्यकता अस्ति, अतः नूतन ऊर्जा बुद्धिमान् सम्बद्धानां वाहनानां अनुरक्षणकर्मचारिणां कृते विकासस्य बहु स्थानं वर्तते अवश्यं एतां दिशं गृह्णीयुः, उभयम् अपि भवतः अनुरक्षणस्य अवगमनं, विद्युत्-बैटरी-विषये ज्ञानस्य ग्रहणं, प्रोग्रामिंग् अपि ज्ञातव्यम्” इति ।
अन्तिमेषु वर्षेषु एआइ (कृत्रिमबुद्धिः) क्रमेण जनानां जीवने एकीकृता अस्ति, एआइ इत्यस्य सर्वशक्तिमान् पृष्ठतः सर्वज्ञकौशलयुक्तानां "स्वामीनां" समूहः अस्ति
प्रथमवारं राष्ट्रियकर्मचारिव्यावसायिककौशलप्रतियोगितायाः अन्तिमपक्षे प्रवेशं प्राप्तवती कृत्रिमबुद्धिप्रशिक्षकप्रतियोगिता अस्मिन् स्पर्धायां सर्वाधिकं "डॉक्टरेट्"सामग्रीयुक्ता परियोजना अस्ति, प्रतियोगिनां सर्वेषां गहनज्ञानसञ्चयः अस्ति "वास्तवतः कृत्रिमबुद्धिः स्वभावतः 'बुद्धिमान्' नास्ति। कृत्रिमबुद्धिः तावत् एव बुद्धिः अस्ति यथा ग्वाङ्गडोङ्ग-दलस्य खिलाडी दाई हेङ्ग्वेई।"
आँकडाविश्लेषणं खननं च, बृहत्भाषाप्रतिमानानाम् सूक्ष्म-समायोजनं, व्यावहारिकपरिदृश्यानुप्रयोगाः च, प्रतियोगितायां विषयाणां विस्तृतश्रेणी आच्छादिता अस्ति तथा च खिलाडयः ज्ञानभण्डारस्य बृहत् परिमाणस्य आवश्यकता भवति
जियांग्सु-दलस्य प्रतियोगी झाङ्ग-चाओ इत्यनेन उक्तं यत्, “सम्प्रति जीवनस्य सर्वे वर्गाः कृत्रिमबुद्धि-प्रौद्योगिक्याः स्वक्षेत्रैः सह सक्रियरूपेण संयोजनं कुर्वन्ति येन उत्पादन-दक्षतां वर्धयितुं शक्यते, यत् अस्मान् अधिक-ज्ञानस्य, समृद्धतर-उपायानां च निपुणतां प्राप्तुं निरन्तरं उत्पादानाम् अनुकूलनं विस्तारं च कर्तुं आवश्यकम् अस्ति अनुप्रयोगपरिदृश्यानि” इति ।
चातुर्येन स्वप्नानां निर्माणं प्रत्येकस्य औद्योगिकश्रमिकस्य वर्धमानस्य स्वप्नः एव;
प्रौद्योगिक्या सह भविष्यस्य निर्माणं प्रत्येकस्य औद्योगिककर्मचारिणः कृते उज्ज्वलं भविष्यम् अस्ति।
२००३ तमे वर्षात् अखिलचीनव्यापारसङ्घसङ्घः, प्रासंगिकविभागाः च संयुक्तरूपेण कर्मचारिणां कृते राष्ट्रियव्यावसायिककौशलप्रतियोगितायाः आयोजनं कृतवन्तः, या प्रत्येकं त्रयवर्षेषु आयोजिता भवति, अधुना यावत् अष्टवारं सफलतया आयोजिता अस्ति आँकडानुसारं २०१८ तमे वर्षात् आरभ्य श्रमिकसङ्घैः आयोजितेषु कौशलस्पर्धासु १० कोटिभ्यः अधिकाः जनाः भागं गृहीतवन्तः, प्रतियोगितानां माध्यमेन ३० लक्षाधिकाः कर्मचारिणः कौशलस्तरं प्रति पदोन्नताः च अभवन् सर्वेषु स्तरेषु कौशलप्रतियोगितानां माध्यमेन कर्मचारिणां कृते कौशलं ज्ञातुं, कौशलस्य अभ्यासं कर्तुं, प्रतिभानां विकासाय च विस्तृतः मञ्चः स्थापितः अस्ति, तत्कालीनस्य श्रमिकवर्गस्य शैलीं पूर्णतया प्रदर्शयन्तः उत्कृष्टाः तकनीकीकर्मचारिणः बृहत्संख्याकाः उत्तिष्ठन्ति औद्योगिकश्रमिकाणां गुणवत्तायां व्यापकरूपेण सुधारः, तथा च एकस्य दलस्य निर्माणं औद्योगिककर्मचारिणां विशालस्य दलस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति येषां आदर्शाः विश्वासाः च सन्ति, प्रौद्योगिकीम् अवगच्छन्ति, नवीनतां च कुर्वन्ति, उत्तरदायित्वं स्वीकृत्य योगदानं दातुं साहसं कुर्वन्ति च।
(china engineering network, xi’an, सितम्बर १३)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया