समाचारं

कथं o1 "तर्कः" मानवः इव भवति ? openai शोधदलस्य प्रश्नोत्तरम्: o1 प्रदर्शनं अधिकतमं कर्तुं मॉडलविवरणं, भविष्यस्य योजनाः, युक्तयः च प्रकाशयन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के ओपनएआइ इत्यनेन o1-माडल-श्रृङ्खलायाः आधिकारिक-पदार्पणस्य घोषणा कृता, एआइ-क्षेत्रे नूतनयुगस्य चिह्नं कृत्वा सामान्य-उद्देश्य-जटिल-तर्क-कार्यं कर्तुं समर्थानां बृहत्-माडल-युगस्य आरम्भः अभवत् मॉडलस्य प्रकाशनानन्तरं openai शोधदलेन x सामाजिकमञ्चे ama (ask me anything) इति कार्यक्रमः आयोजितः, यस्मिन् o1 श्रृङ्खला मॉडलस्य बहवः विवरणाः गहनतया प्रकाशिताः

चित्र स्रोतः x सामाजिक मञ्चः
  • “एलियन” स्तरस्य एआइ सहायकः

openai इत्यनेन उक्तं यत् o1 श्रृङ्खलायां द्वौ संस्करणौ समाविष्टौ स्तः: o1-पूर्वावलोकनम्, यत् सम्पूर्णस्य मॉडलस्य प्रारम्भिकपुनरावृत्तिः अस्ति, तथा च द्रुततरः, लघुः o1-mini इति । पूर्वमाडलस्य विपरीतम्, २.o1 अन्तिमम् उत्तरं दातुं पूर्वं गुप्तविचारप्रक्रियाणां दीर्घशृङ्खलाः जनयितुं समर्थः अस्ति, मानवसदृशं तर्कक्षमतां प्रदर्शयतिशोधकर्तारः o1 इत्यस्य उपमा महाशक्तयः सह "विदेशीयः" इति कुर्वन्ति

चित्र स्रोतः x सामाजिक मञ्चः

तर्कप्रक्रियायाः कालखण्डे २.o1 "तर्क" प्रदर्शनं प्राप्तुं सुदृढीकरणशिक्षणस्य उपयोगं करोति. यद्यपि सम्प्रति एपिआइ उपयोक्तृभ्यः अथवा chatgpt इत्यस्मै एतानि विचारशृङ्खलाटोकन्स् प्रदर्शयितुं योजना नास्ति तथापि शोधकर्तारः प्रकाशितवन्तः यत् प्रॉम्प्ट्-मध्ये निहिताः निर्देशाः o1-चिन्तनस्य मार्गं प्रभावितुं शक्नुवन्ति तस्य विपरीतम् .gpt-4o o1 इत्यस्य विचारशृङ्खलाप्रदर्शनस्तरं प्रेरणाद्वारा प्राप्तुं न शक्नोति

चित्र स्रोतः x सामाजिक मञ्चः

o1 श्रृङ्खलाप्रतिरूपं gpt-4o इत्यस्य समानं टोकनाइजर् इत्यस्य उपयोगं करोति तथा च इनपुट् टोकन इत्यत्र सुसंगतं तिष्ठति । किन्तु,o1 दीर्घतराणि, अधिकानि मुक्त-अन्त-कार्यं सम्भालितुं समर्थं भवति, येन इनपुट्-चङ्किंग् इत्यस्य आवश्यकता न्यूनीभवति । भविष्ये o1 बृहत्तरं निवेशसन्दर्भविण्डो अपि समर्थयिष्यति

o1 इत्यनेन संकेतानां व्याख्यानं, दार्शनिकप्रश्नानां चिन्तनं, स्वक्षमतानां आकलनाय आत्मपरीक्षाः च इत्यादीनां प्रभावशालिनः तर्कसामान्यीकरणक्षमताः अपि प्रदर्शिताः

शोधदलेन तत् अपि प्रकाशितम्o1-preview इत्यस्य प्रदर्शनं केषुचित् व्यक्तिगतलेखनकार्येषु gpt-4o इत्यस्य समकक्षं वा किञ्चित् उत्तमं वा भवति ।

  • किं लघुसंस्करणम् अपि अधिकं प्रबलम् अस्ति ?

o1-पूर्वावलोकनस्य तुलने o1-mini आकारेण गतिना च अनुकूलितं भवति ।

चित्र स्रोतः x सामाजिक मञ्चः

यद्यपि विश्वज्ञानादिषु केषुचित् क्षेत्रेषु सीमाः स्युः तथापिo1-mini stem (विज्ञान, प्रौद्योगिकी, अभियांत्रिकी, गणित) कार्येषु तथा कोड-सम्बद्धेषु कार्येषु स्वस्य लाभं प्रदर्शयति. अपि,o1-mini o1-पूर्वावलोकनात् अधिकानि विचारशृङ्खलानि अन्वेष्टुं शक्नोति

चित्र स्रोतः x सामाजिक मञ्चः
  • o1 शीघ्रमेव साधनसमायोजनस्य बहुविधाबोधस्य च समर्थनं करिष्यति

यद्यपि o1-preview सम्प्रति साधनानां उपयोगं न करोति तथापिopenai इत्यस्य योजना अस्ति यत् फंक्शन् कॉल्, कोड इन्टरप्रिटर्, जालब्राउजिंग् इत्यादीनि क्षमतानि योजयितुं शक्नुवन्ति । टूल् समर्थनम्, संरचितं आउटपुट्, सिस्टम् प्रॉम्प्ट्स् च भविष्ये अद्यतनीकरणेषु प्रवर्तयिष्यन्ते

चित्र स्रोतः x सामाजिक मञ्चः

तदतिरिक्तं openai विकासकदलेन उक्तं यत्,भविष्ये उपयोक्तारः o1 इत्यस्य चिन्तनसमयं टोकनसीमां च नियन्त्रयितुं शक्नुवन्ति ।, अस्य कार्यस्य कार्यान्वयनस्य सक्रियरूपेण प्रचारं कर्तुं च प्रतिज्ञातवान् ।

openai एपिआइ मध्ये स्ट्रीमिंग् समर्थनं अनुमानप्रगतेः प्रतिक्रियां च सक्रियरूपेण प्रवर्धयति. अपि,o1 इत्यत्र पूर्वमेव बहुविधक्षमता अन्तर्निर्मितानि सन्ति,बहुविध-अवगमन-कार्येषु (mmlu) अत्याधुनिक-स्तरं प्राप्तुं अपेक्षा अस्ति ।

चित्र स्रोतः x सामाजिक मञ्चः
  • o1-mini प्रतिसप्ताहं 50 प्रॉम्प्ट्स् इति सीमा अस्ति

o1-mini सम्प्रति chatgpt plus उपयोक्तृभ्यः उद्घाटितम् अस्ति, परन्तु प्रतिसप्ताहं 50 प्रॉम्प्ट् इत्यस्य सीमा अस्ति ।सर्वे युक्तयः समानकोटा प्रति गण्यन्ते। openai प्रतिज्ञायते, .एपिआइ-प्रवेशस्तराः, दरसीमाः च भविष्ये क्रमेण वर्धिताः भविष्यन्ति, तथा च प्रतिबन्धानां शिथिलीकरणानन्तरं मात्रामूल्यनिर्धारणस्य छूटः प्रदत्तः भविष्यति ।

o1 मॉडलस्य मूल्यनिर्धारणं प्रत्येकं १-२ वर्षेषु मूल्यकटनस्य प्रवृत्तिम् अनुसृत्य भविष्यति इति अपेक्षा अस्ति. अपि,व्यक्तिगतं सूक्ष्म-समायोजनसमर्थनं उत्पादस्य मार्गचित्रे अस्ति, परन्तु विशिष्टं विमोचनसूची अद्यापि स्पष्टं नास्ति ।

चित्र स्रोतः x सामाजिक मञ्चः
  • o1 प्रदर्शनं अधिकतमं कर्तुं रहस्यम्

o1-mini सम्प्रति २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य आँकडानां उपयोगेन प्रशिक्षितः अस्ति, भविष्ये पुनरावृत्तयः च विश्वस्य ज्ञानस्य विस्तारार्थं नूतनानां दत्तांशसमूहानां उपयोगं करिष्यन्ति ।

o1 इत्यस्य तर्कलाभानां पूर्णक्रीडां दातुं,दलं अनुशंसति यत् उपयोक्तारः प्रॉम्प्ट्-निर्माणकाले धार-प्रकरणानाम् आच्छादनं कृत्वा सूचनाप्रदं, ठोस-उदाहरणानि प्रदातव्याः, आवश्यकानि तर्क-पदार्थानि शैलीं च स्पष्टतया निर्दिशन्तु. परन्तु सावधानाः भवन्तु,अप्रासंगिकः सन्दर्भः आदर्शस्य अनुमानप्रक्रियायां बाधां जनयितुं शक्नोति

दैनिक आर्थिक समाचार व्यापक स्वसार्वजनिक सूचना

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया