समाचारं

अधुना टिप्पणीं कुर्वन्तु!ai-जनितसामग्री वास्तविकवस्तूना सह भ्रमितं न भवेत् इति विशिष्टानि लोगो योजयन्तु।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिदिनं वयं यत् विशालं चित्रं, पाठं, भिडियो च अन्तर्जालद्वारा पश्यामः तेषु कति कृत्रिमबुद्ध्या उत्पद्यन्ते, संश्लेषिताः च भवन्ति? एआइ लेखाः, एआइ चित्राणि, एआइ विडियो च कथं समीचीनतया भेदनीयाः?
१४ सितम्बर् दिनाङ्के चीनस्य साइबरस्पेस् प्रशासनेन "कृत्रिमबुद्धिद्वारा उत्पन्नस्य सिंथेटिकसामग्रीणां लेबलिंगस्य उपायाः (टिप्पण्याः मसौदा) "टिप्पण्याः मसौदा" इति नियमः अस्ति यत् सेवाप्रदातृभिः प्रदत्तासु उत्पन्नसंश्लेषणसेवासु पाठः, अन्तर्भवति इति श्रव्यं, चित्राणि, तथा च विडियो , आभासीदृश्यानि इत्यादयः, उचितस्थानेषु प्रमुखाः संकेताः चिह्नानि च योजितव्यानि यदा सेवाप्रदातारः कृत्रिमसामग्रीणां डाउनलोड्, प्रतिलिपिकरणं, निर्यातयितुं च पद्धतीः प्रदास्यन्ति, तदा ते सुनिश्चितं कुर्वन्तु यत् सञ्चिकासु स्पष्टचिह्नानि सन्ति यत् आवश्यकताः पूरयन्ति।
एषः प्रावधानः अतीव यथार्थः आवश्यकः च अस्ति । अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः गहनसंश्लेषणप्रौद्योगिक्याः व्यापकरूपेण उपयोगः बहुषु क्षेत्रेषु भवति, चित्रं, पाठं, वीडियोजननं च ऑनलाइन प्रश्नोत्तरं यावत्, तथा च विविधाः अनुप्रयोगाः अनन्तरूपेण उद्भवन्ति एआइ-उपकरणैः अस्माकं सामग्रीनिर्माणं ज्ञानप्रसारणं च अधिकं कार्यक्षमं कर्तुं शक्यते इति न संशयः, तथा च एआइ-शिक्षणक्षमता यथा यथा प्रबलं प्रबलं च भवति तथा तथा भविष्ये तस्य सामग्री "उत्पादन"क्षमता मनुष्यान् अपि अतिक्रमयिष्यति
परन्तु अपरपक्षे गहनसंश्लेषितसामग्रीणां प्रभावः अधिकं यथार्थः भवति तथा च उत्पादनं अधिकं कार्यक्षमम् अस्ति, येन कृत्रिमसामग्री अपि "सत्यस्य असत्यस्य च भेदः कठिनः" भवति यदा सत्यस्य असत्यस्य च भेदः कठिनः भवति, दर्शनं च पुनः विश्वासं न करोति तदा कृत्रिमबुद्धिप्रौद्योगिकी द्विधातुः खड्गः इव भवति, यत् सूचनाविकृतिः, संज्ञानात्मकभ्रमः इत्यादीनि समस्याः अपि समाजे आनयिष्यति
नवम्बर् २०२२ तमे वर्षे चीनदेशस्य साइबरस्पेस् प्रशासनेन "अन्तर्जालसूचनासेवानां गहनसंश्लेषणस्य प्रबन्धनविनियमाः" जारीकृताः, यस्मिन् गहनसंश्लेषितसामग्रीणां दुरुपयोगस्य उद्देश्यं, लेबलिंग्, उपयोगस्य व्याप्तिः, दण्डः च निर्धारिताः सन्ति एषः "टिप्पण्याः मसौदा" अधिकं स्पष्टीकरोति यत् पाठः, श्रव्यः, चित्रः वा भिडियो वा, "उचितस्थानेषु स्पष्टस्मारकचिह्नानि अवश्यं योजितव्यानि" इति सेवाप्रदातृणां कृते एषा स्पष्टा आवश्यकता अस्ति : यावत् एआइ-उपकरणेन उत्पद्यते, लेखः वा चित्रं वा, तावत्पर्यन्तं प्रमुखपरिचयः योजयितुं आवश्यकम्
एतत् वस्तुतः प्रेक्षकाणां कृते स्मरणं भवति यत् ऑनलाइन-सूचना मिश्रिता भवति यदा भवन्तः “अन्तःस्थ” लेखाः, “उष्ण” चित्राणि वा “आश्चर्यजनकाः” भिडियाः वा पश्यन्ति तदा भवन्तः प्रथमं ध्यानं दातव्यं यत् ते एआइ द्वारा उत्पन्नाः सन्ति वा, तेषां स्वीकारः करणीयः वा इति .
ज्ञातव्यं यत् यथा यथा प्रौद्योगिकी क्रमेण "नागरिकः" भवति तथा तथा अपराधिनः एआइ इत्यस्य उपयोगेन अफवाः प्रसारयितुं नकलीवार्ताः च सहजतया कर्तुं शक्नुवन्ति । बहुकालपूर्वं केचन माध्यमाः एमसीएन-सङ्गठनं प्रारब्धवन्तः यत् प्रतिदिनं एआइ-प्रौद्योगिक्याः आशीर्वादेन एआइ-प्रौद्योगिक्याः आशीर्वादेन एते लेखाः अतीव "वास्तविकाः उचिताः च" दृश्यन्ते ये प्रेक्षकाः सन्ति ये अन्तर्जालप्रौद्योगिक्याः परिचिताः न सन्ति .
मीडियासर्वक्षणस्य अनुसारं घरेलु एआइ इत्यस्य उपयोगेन एआइ लेखस्य मूल्यं केवलं ०.००१३८ युआन् भवति, १ सेण्ट् कृते ७ लेखाः उत्पन्नाः कर्तुं शक्यन्ते । एतादृशं "कोऽपि पूंजी नास्ति तथा च विशालः लाभः" अपराधिभिः सहजतया शोषणं कर्तुं शक्यते यथा "मेट्रो-आक्रमणम्", "शीआन्-नगरे विस्फोटः", "वुक्सी, चोङ्गकिंग्-नगरे निजगृहे विस्फोटः", इत्यादयः a bad social impact.अस्य पृष्ठतः सत्यं rumors of ai mass production इति अस्ति।
कृत्रिमबुद्धेः लॉगिंग् कृत्वा कृत्रिमसामग्रीजननं तकनीकीदृष्ट्या कार्यान्वितुं कठिनं नास्ति । केचन विशेषज्ञाः सूचयन्ति यत् मञ्चः एआइ सामग्रीजननमञ्चस्य विशालप्रतिरूपप्रणाल्या सह पूर्णतया सम्बद्धः भवितुम् अर्हति, वास्तविकसमये आँकडापरिचयं तुलनां च कर्तुं शक्यते, ततः "इदं चित्रं/वीडियो" इत्यादिकं अहटनीयं डिजिटलजलचिह्नं वा पाठविवरणं वा संलग्नं कर्तुं शक्यते एआइ द्वारा संश्लेषितं भवति"।
एषः "टिप्पण्याः मसौदा" एतत् बोधयति यत् "कोऽपि संस्था वा व्यक्तिः दुर्भावनापूर्वकं एतेषु उपायेषु निर्धारितं उत्पन्नं कृत्रिमसामग्रीपरिचयकं न विलोपयिष्यति, छेड़छाड़ं न करिष्यति, न गोपयिष्यति वा एतत् एआइ सेवाप्रदातृभ्यः मञ्चेभ्यः च स्मारयितुं भवति यत् तेषां एआइ इत्यस्य उपयोगः न करणीयः tools because of "यातायातलाभांशं" आनेतुं वयं नेत्रं अन्धं कृत्वा एकं नेत्रं निमीलितुं शान्तिप्रवृत्तिं स्वीकुर्मः । स्पष्टः साइबरस्पेस् एआइ सामग्रीं भ्रमितुं यथार्थस्य सीमां च धुन्धलं कर्तुं न अनुमन्यते यदि कापि सूचना अफवाहरूपेण चिह्निता भवति तर्हि मञ्चेन तत्क्षणमेव लेबलं कृत्वा स्वच्छं कर्तव्यम्;
कृत्रिमबुद्धेः जननस्य संश्लेषणस्य च क्षमता पारम्परिकसंज्ञानं अतिक्रमयति, अपि च अस्मान् बोधयति यत् अनेके ऑनलाइनलेखाः अतीव "वैज्ञानिकाः" दृश्यन्ते, बहवः च ऑनलाइन-वीडियो विशेषतया "वास्तविकाः" दृश्यन्ते, परन्तु ते विश्वसनीयाः न भवेयुः इति अनिवार्यम्, अतः न t तत् विश्वासयितुं त्वरितम्। भवान् अपि प्रथमं तत् अन्वेष्टुम् अर्हति यत् सामग्रीयाः प्रमुखस्थाने "इदं चित्रं/वीडियो एआइ द्वारा संश्लेषितम्" इति चिह्नं अस्ति?
द पेपरस्य मुख्यभाष्यकारः ली किन्युः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया