समाचारं

उपयोगितावादं परित्यजन्तु, महाविद्यालयाः विश्वविद्यालयाः च “अलोकप्रिय” प्रमुखान् योजयितुं साहसं कुर्वन्तु

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/जिझि, जिउपाई न्यूज के विशेष टीकाकार

१३ सितम्बर् दिनाङ्के शिक्षामन्त्रालयस्य जालपुटे "२०२४ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् आवेदनसामग्रीणां घोषणा" इति प्रकाशिता ।

उदाहरणरूपेण तियानजिन् वित्तविश्वविद्यालयस्य झूजियांग महाविद्यालयं गृह्यताम्, यस्य क्रमाङ्कः १ अस्ति, अस्मिन् समये वित्तक्षेत्रे प्रमुखं योजयितुं योजना अस्ति वित्तक्षेत्रे एकः प्रमुखः ।

३५३ महाविद्यालयाः विश्वविद्यालयाः च ५३५ नूतनानि प्रमुखाणि योजयितुं योजनां कुर्वन्ति। सांख्यिकी दर्शयति यत् अस्मिन् समये नवीनतया योजितानां प्रमुखानां मध्ये फुटबॉल (39), साइबरस्पेस सुरक्षा (37), क्रीडाप्रशिक्षण (34), स्वास्थ्यं चिकित्सासुरक्षा (17), वृद्धारोगचिकित्सा स्वास्थ्यं च (14) शीर्षपञ्चसु स्थानं प्राप्तवान्।

एतावन्तः महाविद्यालयाः विश्वविद्यालयाः च फुटबॉल-प्रमुख-विषयान् योजितवन्तः, यत् बहुभिः जनाभिः अप्रत्याशितम् भवितुम् अर्हति । एशियायाः शीर्ष १८ मध्ये २०२६ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः द्वौ दौरौ पूर्वमेव क्रीडितः अस्ति । अन्तिमेषु वर्षेषु चीनीयपुरुषपदकक्रीडादलेन निम्नबिन्दुः प्रहारः कृतः, निराशाजनकः च अस्ति । अस्मिन् सन्दर्भे अद्यापि बहवः महाविद्यालयाः विश्वविद्यालयाः च सन्ति येषु फुटबॉल-प्रमुख-विषयाणि योजिताः, यत् प्रशंसनीयम् अस्ति ।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के प्रकाशितं "शिक्षामन्त्रालयेन सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् एकस्य नूतनस्य समूहस्य पञ्जीकरणस्य अनुमोदनस्य च परिणामस्य घोषणा कृता" इति ज्ञायते यत् फुटबॉलः नूतनः प्रमुखः अभवत्। पृष्ठभूमिः अस्ति यत् क्रीडासामान्यप्रशासनं, राष्ट्रियविकाससुधारआयोगं च सहितैः १२ विभागैः जारीकृते "चीनस्य युवाफुटबॉलस्य सुधारविकासविषये कार्यान्वयनमताः" स्पष्टतया उक्ताः यत् फुटबॉलमेजरस्य स्थापना करणीयम्, सूचीपत्रे च समावेशः करणीयः इति of undergraduate (junior college) majors in colleges and universities, तथा योग्यविद्यालयानाम् समर्थनं प्रोत्साहनं च करणीयम् फुटबॉल-अकादमीं निर्मातव्यम्।

फुटबॉलक्रीडाप्रमुखस्य स्थापनायाः उद्देश्यं उच्चसैद्धान्तिकसाक्षरता, उत्तमकौशलस्तरः, सुदृढशिक्षणक्षमता, व्यापकव्यावसायिकदृष्टिः च युक्ताः उच्चगुणवत्तायुक्ताः छात्राः भविष्ये ते फुटबॉलशिक्षणे, प्रशिक्षणे, प्रतियोगितासङ्गठने च सक्षमाः भवितुम् अर्हन्ति विद्यालयेषु, व्यावसायिकक्रीडादलेषु, क्रीडाक्लबेषु इत्यादिषु , परिसरेषु तथा प्रयुक्तेषु फुटबॉलव्यावसायिकेषु। एतेन अस्माकं देशे फुटबॉल-क्रीडायाः स्तरस्य उन्नयनार्थं लाभः भविष्यति ।

स्वास्थ्यं चिकित्सासुरक्षा च, वृद्धचिकित्सा, स्वास्थ्यं च प्रमुखविषयाणि सन्ति येषु अनेकेषु विश्वविद्यालयेषु योजयितुं योजना अस्ति । पूर्वानुमानं भवति यत् २०३५ तमे वर्षे मम देशे ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धानां संख्या ४० कोटिभ्यः अधिका भविष्यति, ३०% अधिका भविष्यति, ते च तीव्रवृद्धेः अवस्थां प्रविशन्ति २०५० तमे वर्षे मम देशस्य वृद्धजनसंख्यायाः आकारः, अनुपातः च चरमपर्यन्तं प्राप्स्यति । जनसंख्यायाः वृद्धत्वस्य प्रतिक्रियारूपेण नूतनाः वृद्धारोगचिकित्सा, स्वास्थ्यव्यवसायाः च सर्वोच्चप्राथमिकता भवन्ति ।

प्रासंगिकविश्वविद्यालयानाम् कृते नूतनानां प्रमुखानां योजनं व्यवस्थितपरियोजना अस्ति । प्रमुखविषयाणां योजनेन शिक्षणकर्मचारिणः पर्याप्ताः सन्ति वा ? छात्राणां शिक्षणार्थं भवान् यथाशक्ति कर्तुं शक्नोति वा? यदि तेषां प्रशिक्षिताः छात्राः उपयोगिनो न भवन्ति तर्हि अत्यधिकं मेजरं योजयित्वा किं प्रयोजनम्? वयं केवलं प्रमुखसेटिंग् रोजगारेन सह समीकरणं कर्तुं न शक्नुमः तथापि यदि वयं प्रशिक्षिताः छात्राः कार्यं न प्राप्नुवन्ति तर्हि नूतनानां प्रमुखानां मूल्यं न्यूनीभवति।

तदतिरिक्तं, एतत् तथ्यमपि ध्यानं दातुं आवश्यकं यत् नूतनाः प्रमुखाः अन्धरूपेण प्रवृत्तेः अनुसरणं कर्तुं न शक्नुवन्ति, ते स्वस्य वास्तविकतायाः सह संयोजिताः भवेयुः, राष्ट्रिय-आवश्यकतासु वास्तविक-स्थितौ च केन्द्रीकृताः भवेयुः, केवलं सेटिंग्-कृते स्थापनं कर्तुं न शक्यन्ते | उपरि।

समग्रतया, नूतनानां प्रमुखानां एषः समूहः प्रतिबिम्बयति यत् प्रासंगिकाः महाविद्यालयाः विश्वविद्यालयाः च स्वस्य विकासे आधारिताः सन्ति, कालस्य परिवर्तनस्य अनुकूलतां प्राप्नुवन्ति, देशस्य कृते आवश्यकप्रतिभानां अधिकसटीकरूपेण संवर्धनं कुर्वन्ति च। अस्मिन् विषये अस्माभिः द्रष्टव्यं यत् प्रासंगिकमहाविद्यालयाः विश्वविद्यालयाः च प्रमुखविषयाणां संख्यां योजितवन्तः, अपि च प्रासंगिकमहाविद्यालयाः विश्वविद्यालयाः च प्रमुखविषयाणां संख्यां निवृत्तवन्तः इति अपि द्रष्टव्यम्। समाचारानुसारं अनेके घरेलुविश्वविद्यालयाः २०२४ तमे वर्षे प्रमुखविषयाणां समायोजनस्य घोषणां क्रमशः कृतवन्तः ।सिचुआनविश्वविद्यालयः ३१ प्रमुखविषयाणां रद्दीकरणस्य योजनां करोति, लान्झौविश्वविद्यालयः ३ प्रमुखविषयाणां रद्दीकरणस्य योजनां करोति, क्षियाङ्गतानविश्वविद्यालयः ७ प्रमुखविषयाणां रद्दीकरणस्य योजनां करोति, उत्तरपश्चिमकृषिवानिकीविश्वविद्यालयः च रद्दीकरणस्य योजनां करोति ३ प्रमुखाः ।

केचन प्रमुखाः एकदा सूचितवन्तः यत् प्रमुखानां समायोजनं उपयोगितावादं त्यक्त्वा स्वकीया पृष्ठभूमिः दृढता च भवितुमर्हति पारम्परिकं वा "अलोकप्रियं" प्रमुखं केवलं अस्थायीकठिनतानां कारणात् निरस्तं कर्तुं न शक्यते। नूतनाः प्रमुखाः शीघ्रसफलतायै अतिउत्सुकाः न भवेयुः इति अपि एषः एव तर्कः । नवीनं योजयितुं निरस्तं वा कर्तव्यं स्वसामर्थ्यानुसारं उत्तमः मेजरः स्वस्य विकासाय उपयुक्तः प्रमुखः भवति।