समाचारं

"पायलट" तथा "टैंकमैन" अनुभवं कुर्वन्तु, पर्यावरणसंरक्षणसंकल्पनानां विस्तारं कुर्वन् अयं देशभक्तिपूर्णशिक्षाकार्यक्रमः हाङ्गझौनगरे आयोजितः आसीत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के प्रातःकाले "हृदयेन हरितविश्वस्य स्वागतं कृत्वा हस्तेन अस्माकं देशस्य रक्षणम्" इति विषये पर्यावरणसंरक्षणसंकल्पनानां विस्तारार्थं देशभक्तिशिक्षणक्रियाकलापः सफलतया आयोजितः अस्य आयोजनस्य आयोजनं नानक्सिङ्ग् स्ट्रीट्, शाङ्गचेङ्ग् मण्डलस्य महिलासङ्घस्य, हाङ्गझौ सिटी, झेजियांग प्रान्तस्य, वेस्ट् लेक् जलप्रबन्धनकार्यालयस्य, हाङ्गझौ सिटी, झेजियांग प्रान्तस्य, तथा च फक्सिंग साउथ् समुदायस्य, जिहुआबू इत्यस्य पार्टी तथा जनसेवाकेन्द्रस्य सह मिलित्वा कृतम् आसीत् समुदायः, meizhengqiao समुदायः, fuxing street community, shangcheng district, hangzhou city, zhejiang province महिलासङ्घः तथा zihuabu community महिलासङ्घः संयुक्तरूपेण अस्य आयोजनं कृतवान्।
एतस्याः क्रियाकलापस्य श्रृङ्खलायाः माध्यमेन अधिकाः जनसदस्याः पर्यावरणसंरक्षणस्य महत्त्वं प्रति अवगताः भविष्यन्ति, तस्य दैनन्दिनजीवने च एकीकृताः भविष्यन्ति, येन सुन्दरस्य हाङ्गझौ-नगरस्य रक्षणाय, पश्चिमसरोवरस्य दर्शनीयस्थलस्य सुन्दरीकरणे च सहायता भविष्यति अस्मिन् क्रियाकलापश्रृङ्खले शाङ्गचेङ्ग-मण्डलस्य नानक्सिङ्ग-वीथि-सम्बद्धानां समुदायानाम् अभिभावक-बाल-परिवारानाम् १५ समूहाः कचरा-वर्गीकरण-कक्षायां गत्वा खाद्य-अपशिष्टं न्यूनीकर्तुं, अपशिष्टं पुनः प्रयोक्तुं च ज्ञातुं शक्नुवन्ति स्म अनुभवस्य माध्यमेन राष्ट्रियभावना।
आयोजनस्य अनुभवभागे दलवर्दीधारिणः बालकाः, केचन "पायलट्", केचन "टैङ्कचालकाः" इति कार्यं कृतवन्तः, अनुकरणीयकाकपिट्-मध्ये उड्डयनस्य, वाहनचालनस्य च मजां अनुभवन्ति स्म, राष्ट्ररक्षायाः महिमाम् उत्तरदायित्वं च अनुभवन्ति स्म सैनिकाः । अस्याः क्रियाकलापस्य माध्यमेन मातापितरः बालकाः च न केवलं कचरावर्गीकरणस्य महत्त्वं आवश्यकतां च अवगच्छन्ति स्म, अपितु दैनन्दिनजीवने कचरावर्गीकरणस्य उत्तमाः आदतयः कथं विकसितव्याः इति अपि ज्ञातवन्तः मातापितरः उक्तवन्तः यत् एतादृशाः कार्याणि न केवलं बालकानां ज्ञानं ज्ञातुं साहाय्यं कुर्वन्ति, अपितु नागरिकत्वेन स्वस्य उत्तरदायित्वस्य, मिशनस्य च भावः अवगन्तुं साहाय्यं कुर्वन्ति। बालकाः अपि क्रियाकलापस्य समये पर्यावरणसंरक्षणस्य मजां अनुभवन्ति स्म, ते सर्वे स्वजीवने कचरावर्गीकरणस्य सक्रियरूपेण अभ्यासं कर्तुं अस्माकं ग्रहस्य रक्षणे योगदानं दातुं च स्वस्य अभिप्रायं प्रकटितवन्तः
प्रतिवेदन/प्रतिक्रिया