समाचारं

अमेरिकी प्रतिनिधिसभा "चीनकार्ययोजनां" पुनरुत्थानं कर्तुम् इच्छति, एशियाई अमेरिकनसमूहाः च तस्य निन्दां कुर्वन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अमेरिकी asamnews इति जालपुटे १२ सितम्बर् दिनाङ्के ११ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीप्रतिनिधिसदनेन "चीन" इत्यस्य पुनर्स्थापनस्य प्रयासे टेक्सास् रिपब्लिकनप्रतिनिधिना लान्स गुडेन् इत्यनेन प्रायोजितं विधेयकं २३७ मतैः १८० मतैः पारितम् कार्ययोजना" ".
"चीन-कार्ययोजना" पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-प्रशासनेन २०१८ तमे वर्षे आरब्धा ।अस्याः लक्ष्यं अमेरिका-देशे कार्यं कुर्वन्तः चीनीय-वैज्ञानिक-शोधकाः अथवा अमेरिकन-वैज्ञानिकाः येषां चीन-देशेन सह आदान-प्रदानं सहकार्यं च अस्ति अमेरिकी "mit technology review" इत्यस्य पूर्वापूर्णाङ्कानां अनुसारं २०२१ तमे वर्षे "china action plan" इत्यनेन कुलम् १४८ जनानां विरुद्धं अभियोगः कृतः, येषु ८८% प्रतिवादी चीनदेशीयाः अथवा चीनीयाः सन्ति अमेरिकनशैक्षणिकसमुदाये प्रबलविरोधस्य कारणेन २०२२ तमे वर्षे एषा योजना स्थगिता अभवत् ।
अमेरिकीप्रतिनिधिसदनेन ११ तमे दिनाङ्के विधेयकं पारितस्य अनन्तरं एशिया-अमेरिका-देशस्य अनेकाः समूहाः निन्दां प्रकटितवन्तः, येषु स्टॉप् एशियन हेट्, एशियाई अमेरिकन्स् एडवांसिंग् जस्टिस (aajc), एशियाई अमेरिकन्स् एडवांसिंग् जस्टिस (aajc), एशियाई अमेरिकन्स् स्कॉलर्स् फोरम्” (aasf) च सन्ति संस्थाभिः संयुक्तवक्तव्ये उक्तं यत् "चीनकार्ययोजनया" "बहवानां शिक्षाविदां, वैज्ञानिकानां, शोधकर्तृणां च करियरं जीवनं च नष्टं जातम्, येषां गलत् अन्वेषणं कृत्वा आरोपः कृतः। चीनकार्ययोजनया न केवलं व्यक्तिनां नाशः कृतः अस्ति तथा च तेषां it also adds to the already documented chilling effect on academia and jeopardizes america’s ability to retain and attract diverse talent.
तदतिरिक्तं काङ्ग्रेस-पक्षस्य एशिया-प्रशान्त-अमेरिकन-कौकस् (capac) तथा च १००-समित्या अपि अस्य विधेयकस्य विरोधः कृतः । "100 समितिः" उक्तवान् यत् "चीन कार्ययोजना एकः असफलः योजना अस्ति या एशिया-प्रशान्तद्वीपीयसमुदायस्य, विशेषतः चीनीय-अमेरिकन-जनानाम्, जातिगत-द्वेषं, परदेशीय-भयम्, शङ्कां च प्रेरयति। एतस्याः योजनायाः पुनः आरम्भेण एशिया-प्रशान्तद्वीपीय-समूहानां आघात-तरङ्गाः आनेतुं शक्यन्ते भयम्‌।"
capac अध्यक्षा जूडी चू, डेमोक्रेटिक-काङ्ग्रेस-महिला, एकं वक्तव्यं प्रकाशितवती यत्, “अद्य पारितस्य धोखाधड़ी-नामकस्य विधेयकस्य कारणात् अहं क्रुद्धः अस्मि यत् अस्माकं राष्ट्रस्य सुरक्षां क्षीणं करिष्यति, आप्रवासिनः, चीनीय-अमेरिकन-जनानाम् विरुद्धं भेदभावं च स्फुरति।” “एतत् विनाशकारी विधेयकं ट्रम्पयुगस्य ‘चीन एक्शन प्लान’ इत्यस्य पुनः आरम्भार्थं वर्तते, यत् आर्थिकगुप्तचरप्रकरणानाम् अभियोगस्य, दमनस्य च बहाने आधारितम् अस्ति, परन्तु वस्तुतः अस्माकं स्वसर्वकारेण निर्दोषान् एशियानिकान् लक्ष्यं कृत्वा अस्ति , यत् अमेरिकनवैज्ञानिकानां अन्वेषणं कृत्वा केवलं चीनीयवंशस्य इति कारणेन गृह्णाति, विद्वत्तां शीतलं कुर्वन् अनेकेषां जीवनं, करियरं च अनिवार्यतया नाशितवान्
प्रतिवेदन/प्रतिक्रिया