समाचारं

ब्रिटिशमाध्यमाः : चीनदेशः अस्मिन् विषये “अमेरिकादेशात् १० तः १५ वर्षाणि अग्रे” अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थपीढीयाः परमाणुशक्तिमार्गे चीनदेशः अग्रणीः अस्ति
ब्रिटिश "अर्थशास्त्रज्ञ" लेखः सितम्बर् १२ दिनाङ्के, मूलशीर्षकम् : चीनदेशः परमाणुऊर्जादौडस्य मध्ये अमेरिकादेशं पराजितवान्
शिदाओवान् परमाणुविद्युत्संस्थानम् चीनस्य चतुर्थपीढीयाः परमाणुविद्युत्संस्थानस्य प्रदर्शनपरियोजना अस्ति । वैज्ञानिकाः आशान्ति यत् एते नूतनाः परमाणुविद्युत्संस्थानानि पारम्परिकपरमाणुविद्युत्संस्थानानां अपेक्षया अधिकं सुरक्षिततया अधिककुशलतया च विद्युत् उत्पादनं करिष्यन्ति। अनेके देशाः परमाणुशक्तिविकासाय परिश्रमं कुर्वन्ति । परन्तु व्यावसायिकसञ्चालने एकमात्रं चतुर्थपीढीयाः परमाणुविद्युत्संस्थानं शिदाओवान् अस्ति, यत् गतवर्षस्य डिसेम्बरमासे जालपुटेन सह सम्बद्धम् आसीत् । म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य परमाणुइञ्जिनीयरिङ्गस्य प्राध्यापकः जाकोपो बुओन्जिओर्नो इत्यनेन उक्तं यत् एतेन चीनदेशस्य "परमाणुऊर्जायां असाधारणक्षमता" अस्ति इति ज्ञायते
चीनस्य प्रथमः नागरिक-अभियात्रिकः १९९१ तमे वर्षे विद्युत्-उत्पादनार्थं जाल-सङ्गणकेन सह सम्बद्धः अभवत्, यत् अमेरिका-देशस्य अपेक्षया प्रायः ३० वर्षाणाम् अनन्तरं अभवत् । परन्तु अधुना अमेरिकनचिन्तनसमूहस्य अमेरिकन इन्फॉर्मेशन टेक्नोलॉजी एण्ड् इनोवेशन फाउण्डेशन इत्यस्य आँकडानि दर्शयन्ति यत् चतुर्थपीढीयाः परमाणुप्रौद्योगिक्याः परिनियोजने चीनदेशः अमेरिकादेशात् १० तः १५ वर्षाणि अग्रे अस्ति।चीनदेशः अन्येभ्यः देशेभ्यः अपेक्षया बहु द्रुतगत्या पारम्परिक-अभियात्रिकाणां निर्माणमपि कुर्वन् अस्ति । विश्वे प्रायः ६० परमाणुशक्ति-एककाः निर्माणाधीनाः सन्ति, येषु २६ चीनदेशे स्थिताः सन्ति ।
चतुर्थपीढी-अभियात्रिकाणां दृष्ट्या सम्प्रति षट् सम्भाव्य-निर्माणानि सन्ति । चीनदेशस्य अभियंताः एतेषां सर्वेषां डिजाइनानाम् आधारेण परमाणुविद्युत्संस्थानानां निर्माणं कर्तुं प्रयतन्ते, परन्तु तेषां कस्यापि आविष्कारः न कृतः । यथा, शिदाओवान् परमाणुविद्युत्संस्थानं प्रयोगात्मकजर्मनप्रतिरूपे आधारितम् अस्ति । चीनदेशः एतादृशान् डिजाइनं यथार्थरूपेण परिणतुं कुशलः अस्ति । ऊर्जाक्षेत्रस्य परामर्शदातृसंस्थायाः lantau group इत्यस्य शोधकर्त्ता डेविड् फिशमैन् इत्यनेन उक्तं यत् चीनस्य विशेषज्ञता "प्रोटोटाइप् निर्मातुं, परीक्षणं कर्तुं, परिवर्तनं च कर्तुं यावत् ते दक्षतां सीमां यावत् न धक्कायन्ति" इति क्षमता अस्ति। चीनस्य उदारराज्यवित्तपोषणं, उत्तमाः आपूर्तिशृङ्खलाः च अस्य अधिकं शक्तिशालीं कुर्वन्ति ।
एतेषां परमाणुविद्युत्संस्थानानां चीनदेशस्य बहुविधाः उपयोगः सन्ति । चीनदेशः परमाणुविद्युत् उत्पादनं वर्धयित्वा आयातिततैलस्य प्राकृतिकवायुस्य च उपरि स्वस्य निर्भरतां न्यूनीकर्तुं आशास्ति। जीवाश्म-इन्धनात् अपि परमाणु-ऊर्जा स्वच्छा भवति । चीनस्य लक्ष्यं २०६० तमे वर्षे विद्युत्संरचने परमाणुविद्युत्जननस्य अनुपातं वर्तमानस्य प्रायः ५% तः १८% यावत् वर्धयितुं वर्तते । चतुर्थपीढीयाः रिएक्टर्-इत्यस्य अन्ये उपयोगाः सन्ति । केचन आदर्शाः पारम्परिकपरमाणुविद्युत्संस्थानानां अपेक्षया अधिकतापमानयोः अपि कार्यं कर्तुं शक्नुवन्ति, ततः प्राप्तस्य तापस्य उपयोगः रसायननिर्माणादिषु उद्योगेषु कर्तुं शक्यते येषु उच्चतापमानस्य आवश्यकता भवति अस्मिन् वर्षे अगस्तमासे चीनसर्वकारेण चतुर्थपीढीयाः परमाणुविद्युत्प्रौद्योगिक्याः उपयोगेन अन्यस्य परमाणुविद्युत्संस्थानस्य निर्माणस्य अनुमोदनं कृतम् एकदा सम्पन्नं जातं चेत्, सः जियांग्सुनगरस्य पेट्रोकेमिकल-उद्योगस्य आधारे उच्चगुणवत्तायुक्तं, न्यून-कार्बन-औद्योगिक-वाष्पं बृहत्-प्रमाणेन आपूर्तिं करिष्यति प्रांत।
अन्यदेशेषु परमाणुविद्युत्संस्थानानां इव चीनदेशस्य परमाणुविद्युत्संस्थानेषु अपि परमाणुविखण्डनप्रौद्योगिक्याः उपयोगः भवति । चीनदेशस्य वैज्ञानिकाः सूर्येण उत्पद्यमानस्य प्रकाशस्य तापस्य च प्रक्रियायाः अनुकरणं कर्तुं लक्ष्यं कृत्वा परमाणुसंलयनस्य स्वप्नस्य अनुसरणं कुर्वन्ति । संलयनविद्युत्संस्थानानि ऊर्जायाः प्रायः अनन्तं आपूर्तिं जनयितुं शक्नुवन्ति, तथा च विखंडनविद्युत्संस्थानानां अपेक्षया दूरं न्यूनं रेडियोधर्मी अपशिष्टं उत्पादयितुं शक्नुवन्ति । चीनदेशस्य वैज्ञानिकाः अन्येषु देशे स्वसमकक्षेभ्यः अपेक्षया अधिकानि संलयनसम्बद्धानि पेटन्ट्-पत्राणि दाखिलानि सन्ति । गतवर्षे चीनसंलयन ऊर्जा कम्पनी लिमिटेड (तत्परतायां) आधिकारिकतया अनावरणं कृतम् आसीत् उद्देश्यं प्रासंगिक उद्यमानाम्, वैज्ञानिकसंशोधनसंस्थानां, विश्वविद्यालयानाम् अन्यसंस्थानां च एकीकरणाय नियन्त्रणीयं परमाणुसंलयननवाचारसङ्घं निर्मातुं अस्य व्यावसायिकप्रयोगस्य साकारीकरणम् तन्त्रज्ञान।(अनुवादितः वाङ्ग हुइकोङ्गः)
प्रतिवेदन/प्रतिक्रिया