समाचारं

अगस्तमासे अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, प्रथमाष्टमासेषु मुख्यसूचकाः निरन्तरं विस्तारिताः, विकासस्य दरः च स्थिरः आसीत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो अगस्तमासस्य प्रमुखान् स्थूल-आर्थिक-आँकडान् प्रकाशितवान् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे उत्पादनस्य माङ्गल्यं निरन्तरं पुनः प्राप्तम्, रोजगारः मूल्यानि च मूलतः स्थिराः आसन्, राष्ट्रिया अर्थव्यवस्था च समग्ररूपेण स्थिरं, स्थिरं, प्रगतिशीलं च विकासप्रवृत्तिं निर्वाहयति स्म
राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीय-विभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ इत्यनेन दर्शितं यत् अगस्तमासे उत्पादनं सामान्यतया स्थिरम् आसीत् तथा च उन्नयन-प्रवृत्तिः निरन्तरं भवति स्म, संरचना च निरन्तरं भवति स्म अनुकूलितः;रोजगारः सामान्यतया स्थिरः आसीत् तथा च उपभोक्तृमूल्यानि किञ्चित् वर्धितानि विकासस्य गतिः उत्तमः अस्ति तथा च विदेशीयविनिमयभण्डारः निरन्तरं वर्धते।
समग्रतया अगस्तमासे अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, उच्चगुणवत्तायुक्तविकासः अद्यापि निरन्तरं प्रगतिशीलः आसीत् । परन्तु इदमपि ज्ञातव्यं यत् अन्तर्राष्ट्रीयवातावरणं अधिकं जटिलं तीव्रं च भवति, अस्थिरं, अनिश्चितं च भवति, अप्रत्याशितकारकाः च वर्धन्ते, अपर्याप्तं घरेलुमागधा इत्यादीनि समस्याः अद्यापि उद्भवन्ति, पुरातननवीनचालकशक्तयोः परिवर्तनस्य वेदनाः सन्ति , तथा च केषुचित् उद्योगेषु कम्पनीः अद्यापि परिचालनसञ्चालने कष्टानां सामनां कुर्वन्ति । प्रथमाष्टमासेषु समग्रस्थितिं दृष्ट्वा मुख्यसूचकानाम् परिमाणं निरन्तरं विस्तारितं, विकासस्य दरः च मूलतः स्थिरः अभवत्
वृद्धिदरस्य दृष्ट्या निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं, सेवाउद्योगस्य उत्पादनसूचकाङ्कः, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः, स्थिरसम्पत्तिनिवेशः च क्रमशः ५.८%, ४.९%, ३.४%, ३.४% च वर्षे वर्षे वर्धितः । वर्षे जनवरीतः जुलैमासपर्यन्तं समग्रवृद्धिः तुल्यकालिकरूपेण स्थिरः आसीत् । एते सर्वे दर्शयन्ति यत् मम देशस्य वर्तमानः स्थूल-आर्थिक-स्थितिः मूलतः स्थिरः एव अस्ति, "स्थिर" आर्थिक-प्रदर्शने च परिवर्तनं न जातम् |.
ओरिएंटल जिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददात्रे उक्तं यत् अगस्तमासे स्थूल-अर्थशास्त्रस्य "सशक्त-आपूर्तिः, दुर्बल-माङ्गः च" इति लक्षणम् अद्यापि तुल्यकालिकरूपेण स्पष्टम् अस्ति आर्थिकसञ्चालनस्य वर्तमानः सशक्तः बिन्दुः मुख्यतया बाह्यमाङ्गल्याः पुनरुत्थानेन चालितस्य सशक्ततरनिर्यातप्रवृत्तौ प्रतिबिम्बितः भवति उच्चप्रौद्योगिकीविनिर्माणेन प्रतिनिधित्वं कृत्वा नूतनानां उत्पादकशक्तीनां तीव्रविकासः औद्योगिकनिर्माणे विनिर्माणनिवेशे च महत्त्वपूर्णः प्रवर्धनप्रभावं जनयति।
ज्ञातव्यं यत् विकासस्य स्थिरीकरणस्य नीतिः पूर्णतया जुलैमासे आरब्धा । परन्तु, हाले स्थूल-आर्थिक-प्रवृत्तीनां आधारेण, प्रायः ५% वार्षिक-आर्थिक-वृद्धि-लक्ष्यं प्राप्तुं दृष्टिः कृत्वा, अपर्याप्त-प्रभावी-माङ्गस्य, न्यून-मूल्य-स्तरस्य च समस्यानां प्रभावीरूपेण समाधानार्थं प्रतिचक्रीय-समायोजन-उपायान् अधिकं वर्धयितुं आवश्यकता वर्तते
मिन्शेङ्ग-बैङ्क-अनुसन्धान-संस्थायाः शोध-दलेन दर्शितं यत्, अधोगति-दबावस्य सम्मुखे निर्णय-निर्मातृभिः अद्यैव "तृतीयत्रिमासिकस्य चतुर्थत्रिमासिकस्य च अन्ते आर्थिककार्यं उत्तमं कार्यं कर्तुं, तथा च प्रयत्नः कर्तुं" आवश्यकतायाः उपरि बलं दत्तम् अस्ति सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च सम्पन्नं कुर्वन्तु।" एतेन ज्ञायते यत् यथासम्भवं ५.०% परिमितं पूर्णवर्षवृद्धिलक्ष्यं प्राप्तुं नीतयः निरन्तरं तीव्रताम् आप्नुयुः ।
ओरिएण्ट् सिक्योरिटीजस्य स्थूल-आर्थिक-दलेन सूचितं यत् समग्रतया अगस्त-मासे विविध-आँकडानां पूर्व-लक्षणं निरन्तरं भवति, अधुनापि तृतीय-त्रिमासे सकल-राष्ट्रीय-उत्पादः पुनः उच्छ्रितः भवितुम् अर्हति वा इति विषये महत् दबावः अस्ति वा इति वित्तनिधिः अनुवर्तनं भविष्यति।
औद्योगिकं उत्पादनं निरन्तरं वर्धमानं, उपकरणनिर्माणं, उच्चप्रौद्योगिकीनिर्माणं च तीव्रगत्या वर्धते स्म ।
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ४.५% वर्धितम् आसीत्; जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ५.८% वर्धितम् ।
त्रयः वर्गाः विभक्ताः अगस्तमासे खनन-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ३.७%, निर्माण-उद्योगस्य ४.३% वृद्धिः, विद्युत्-ताप-गैस-जल-उत्पादन-आपूर्ति-उद्योगे च ६.८% वृद्धिः अभवत् । . आर्थिकप्रकारस्य दृष्ट्या अगस्तमासे राज्यनियन्त्रित उद्यमानाम् अतिरिक्तमूल्यं वर्षे वर्षे ३.६% वर्धितम्; % निजी उद्यमाः ४.५% वर्धिताः। उद्योगानां दृष्ट्या अगस्तमासे ४१ प्रमुखेषु उद्योगेषु ३२ अतिरिक्तमूल्येन वर्षे वर्षे वृद्धिः अभवत् ।
स्थिरसम्पत्तिनिवेशस्य परिमाणं विस्तारितम्, उच्चप्रौद्योगिकी-उद्योगेषु निवेशः तीव्रगत्या वर्धितः ।
तथ्याङ्कानि दर्शयन्ति यत् जनवरीतः अगस्तपर्यन्तं राष्ट्रियस्थिरसंपत्तिनिवेशः (ग्रामीणगृहाणि विहाय) ३२,९३८.५ अरब युआन् आसीत्, अचलसंपत्तिविकासनिवेशं विहाय वर्षे वर्षे ३.४% वृद्धिः, राष्ट्रियस्थिरसंपत्तिनिवेशः ७.७% वर्धितः अगस्तमासे स्थिरसम्पत्तिनिवेशः (कृषकान् विहाय) मासे मासे ०.१६% वर्धितः ।
उद्योगानां दृष्ट्या प्राथमिक-उद्योगे निवेशः ६१४.६ अरब-युआन् आसीत्, द्वितीयक-उद्योगे वर्षे वर्षे २.९% वृद्धिः, तृतीयक-उद्योगे १२.१% निवेशः २१,०४६.१ अरबः आसीत् युआन्, ०.८% न्यूनता । गौण उद्योगे औद्योगिकनिवेशः वर्षे वर्षे १२.१% वर्धितः । तेषु खनन-उद्योगे निवेशः १५.६%, निर्माणनिवेशः ९.१%, विद्युत्-ताप-गैस-जल-उत्पादन-आपूर्ति-उद्योगे निवेशः २३.५% च वर्धितः तृतीयक-उद्योगे आधारभूत-संरचना-निवेशः (विद्युत्, ताप-गैस-जल-उत्पादन-आपूर्ति-उद्योगान् विहाय) वर्षे वर्षे ४.४% वर्धितः । तेषु जलसंरक्षणप्रबन्धन-उद्योगे निवेशः ३२.६%, विमानयान-उद्योगे निवेशः २०.३%, रेल-परिवहन-उद्योगे निवेशः १६.१% च वर्धितः
विपण्यविक्रयः वृद्धिं निर्वाहयति, ऑनलाइन-खुदरा-विक्रयः च तीव्रगत्या वर्धते
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३,८७२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१% वृद्धिः अभवत् । तेषु वाहनव्यतिरिक्तस्य उपभोक्तृवस्तूनाम् खुदराविक्रयः ३,४७८.३ अरब युआन् अभवत्, यत् ३.३% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३१,२४५.२ अरब युआन् अभवत्, यत् वर्षे वर्षे ३.४% वृद्धिः अभवत् । तेषु वाहनव्यतिरिक्तस्य उपभोक्तृवस्तूनाम् खुदराविक्रयः २८,१७७.२ अरब युआन् अभवत्, यत् ३.९% वृद्धिः अभवत् ।
जनवरीतः अगस्तमासपर्यन्तं राष्ट्रिय-अनलाईन-खुदरा-विक्रयः ९,६३५.२ अरब-युआन्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत् । तेषु भौतिकवस्तूनाम् ऑनलाइन खुदराविक्रयः ८,०१४.३ अरब युआन् आसीत्, यत् ८.१% वृद्धिः अभवत्, यत् भौतिकवस्तूनाम्, खाद्यपदार्थानाम्, गृहसामग्रीणां च ऑनलाइन खुदराविक्रयस्य २५.६% भागः अभवत् क्रमशः १९.१% तथा ५.०% वृद्धिः अभवत् ।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता चेन यान्, सम्पादकः चेन् ली, लु कियान् द्वारा प्रूफरीडिंग्
प्रतिवेदन/प्रतिक्रिया