समाचारं

नगरस्य उपकेन्द्रं अधिकाधिकं रोचकं भवति, यत्र नित्यं नवीनप्रकाशाः, विशिष्टाः नहराः च सन्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"sanxingdui" चक्रवातः राजधानी व्याप्तः, यूनिवर्सल बीजिंग रिसोर्ट "आश्चर्यजनक" इति उन्नयनं कृतम्, तथा च ग्राण्ड कैनाल् जलकार्यक्रमाः रोमाञ्चकारीः आसन्... बीजिंगस्य नगरीय-उपकेन्द्रस्य सांस्कृतिक-पर्यटन-निर्माणस्य मुख्यविषयाणि नित्यं भवन्ति, तथा च गतिशीलनगरस्य चित्रं शनैः शनैः प्रकटितं भवति।

त्रयः प्रमुखाः सांस्कृतिकसुविधाः निरन्तरं ध्यानं आकर्षयन्ति

अस्मिन् ग्रीष्मकाले "संसिङ्गडुइ" इत्यस्य लोकप्रियता सुवर्णशरदपर्यन्तं वर्तते । जूनमासस्य २७ दिनाङ्के उद्घाटनात् अगस्तमासस्य अन्ते यावत् बीजिंग-महानहरसङ्ग्रहालये "सान्क्सिङ्गडुइ-जिन्शा" इति प्रदर्शन्याः ९,००,००० तः अधिकाः आगन्तुकाः प्राप्ताः, अत्र प्राचीननहरदृश्येषु नौकाः, पालाः, जलतत्त्वानि च डिजाइन-अवधारणाः आकर्षयन्ति , यथा "प्राचीनपालाः" प्लवन्ति नगरस्य हरितहृदयवननिकुञ्जे वृक्षसमुद्रे ।

गतवर्षस्य अन्ते उद्घाटनात् आरभ्य बीजिंग-महानहर-सङ्ग्रहालये कुलम् १९८ विविधप्रकारस्य सांस्कृतिकक्रियाकलापाः आयोजिताः सन्ति । एतावता कालस्य विशाले नदीयां अतीतस्य वर्तमानस्य च महिमाम् आनन्दयितुं १९ लक्षाधिकाः प्रेक्षकाः अस्याः विशालायाः "नहरनौकायां" आरुह्य गतवन्तः भव्यनहरसङ्ग्रहालयस्य समीपे "सांस्कृतिकभोजनालयः" महान् शो भवति, "वनपुस्तकोद्यानम्" च पुस्तकैः परिपूर्णम् अस्ति । बीजिंगस्य उपकेन्द्रे त्रयः प्रमुखाः सांस्कृतिकसुविधाः नगरस्य सांस्कृतिकपर्यटनपरिदृश्यस्य प्रबलतया लाभं लभन्ते ।

बीजिंग कलाकेन्द्रेण नूतनानां प्रदर्शनकलादृश्यानां विस्तारः कृतः, यत्र संगीतचित्रं, आधुनिकनृत्यं, अवान्ट-गार्डे नाटकं, विसर्जनात्मकप्रदर्शनानि अन्ये च कलावर्गाः प्रफुल्लिताः सन्ति, येन नगरीयसाहित्यिककलाजीवनस्य चेक-इन-समागमस्थानं च निर्मितम् यत् युवानां प्रेक्षकाणां आकर्षणं करोति उद्घाटनात् आरभ्य अस्मिन् १९० विविधप्रकारस्य प्रदर्शनानि १७६ कलाक्रियाकलापाः च अभवन्, यत्र कुलम् २५६,००० स्वागताः अभवन्, येन नगरस्य उपकेन्द्रे व्यापकदर्शकानां कृते उच्चगुणवत्तायुक्तं सांस्कृतिकं अवकाशजीवनं च प्रदत्तम्

अमूर्तसांस्कृतिकविरासतां अनुभवन्तु, प्राचीनपुस्तकानां जीर्णोद्धारस्य अवलोकनं कुर्वन्तु, विनाइल-अभिलेखान् शृण्वन्तु... बीजिंग-नगरस्य पुस्तकालयः पाठकान् एकस्य पश्चात् अन्यस्य आश्चर्यं जनयति। विशाले "वनपुस्तकोद्याने" प्रवेशं कृत्वा प्रथमतलस्य अमूर्तसांस्कृतिकविरासतां पुस्तकालयस्य २०,००० खण्डानां संग्रहः अस्ति, अमूर्तसांस्कृतिकविरासतां त्रिविमः समृद्धः च विश्वः शनैः शनैः प्रकटितः भवति पारम्परिकमहोत्सवसंस्कृतौ केन्द्रीकृत्य, बीजिंगनगरस्य पुस्तकालयेन अस्मिन् वर्षे ५५ क्रियाकलापाः आयोजिताः सन्ति, आगामिवर्षे अमूर्तसांस्कृतिकविरासतां संग्रहालयः १०० क्रियाकलापानाम् आरम्भं करिष्यति, यत्र देशस्य सर्वेभ्यः अमूर्तसांस्कृतिकविरासतां उत्तराधिकारिणः पाठकैः सह संवादं कर्तुं आमन्त्रिताः भविष्यन्ति।

“नहर” सांस्कृतिकः ब्राण्ड् अधिकः उज्ज्वलः, उज्ज्वलः च भवति

प्राचीनः नहरः स्वस्य सहस्रवर्षीयं सन्दर्भं निरन्तरं करोति, अद्वितीयं नहरसंस्कृतिः च नूतनजीवनशक्तिना पुनः सजीवतां प्राप्नोति, यत् बीजिंग, तियानजिन्, हेबेइ च समन्वितविकासस्य खाचित्रे अनन्तं सांस्कृतिकं पारिस्थितिकं च चित्रं आकर्षयति

जलसंसाधनानाम्, जलतटस्य अवसरानां च लाभं गृहीत्वा ग्राण्ड कैनाल् दर्शनीयक्षेत्रे मैराथन-क्रीडायाः, सायकल-क्रीडायाः, फ्रिस्बी-बीएमएक्स-इत्यादीनां फैशन-क्रीडा-क्रियाकलापानाञ्च योजना कृता अस्ति, तथा च पैडलबोर्ड्, कयाक्, पावर-सर्फबोर्ड् इत्यादीनां जलक्रीडाणां प्रवर्तनं कृतम् अस्ति दृश्यक्षेत्रस्य उत्तमः प्राकृतिकपारिस्थितिकी, जैवविविधता च पृष्ठभूमिः अपि वन, नद्यः, पशवः, वनस्पतयः इत्यादीनां विषये युवानां कृते प्राकृतिकशिक्षाकक्षा अभवत्, येन जलतटक्षेत्रस्य जीवनशक्तिः उत्तेजितः अस्ति

संस्कृतिः, क्रीडा, लोकप्रियता च अस्ति । २०२४ तमे वर्षे अस्य दर्शनीयस्थलस्य केन्द्रीयक्षेत्रं राष्ट्रियस्तरीयरात्रिसंस्कृतेः पर्यटनस्य च उपभोगसमूहानां तृतीयसमूहरूपेण चयनं भविष्यति, येन ५ए-स्तरीयस्य दर्शनीयस्थलस्य निर्माणे अधिकानि आतिशबाजीनि योजिताः भविष्यन्ति दर्शनीयस्थलं जलतटस्य रात्रौ अर्थव्यवस्थां सक्रियं कर्तुं "दिवसस्य कॉफी तथा रात्रौ मद्यस्य" प्रवृत्तिपूर्णं नूतनं भोजनस्य अनुभवं निर्मातुं विद्यमानसुविधानां उपयोगं करोति वर्तमान समये टोङ्गझौ-मण्डलेन तियानजिन्-हेबेइ-इत्यनेन सह "उत्तरनहरस्य विकासे निर्माणे च सहकाररूपरेखासम्झौते" हस्ताक्षरं कृतम्, येन पारक्षेत्रीयसांस्कृतिकपर्यटन-उद्योगस्य विकासे सम्बन्धितपक्षेषु सहकारीविकासस्य आधारः स्थापितः, तथा च बीजिंग-तियानजिन्-हेबेई क्षेत्रे पर्यटन-उद्योगस्य उन्नयनम्।

बीजिंग (tongzhou) भव्य नहर सांस्कृतिक पर्यटन दर्शनीयस्थलं ग्राण्ड नहरस्य इतिहासं संस्कृतिं च स्वस्य मुख्यविषयरूपेण गृह्णीयात्, उच्चगुणवत्तायुक्ताः सांस्कृतिकपर्यटनउत्पादाः सांस्कृतिकपर्यटनमहोत्सवक्रियाकलापाः च योजनां कुर्वन्ति, प्रारम्भं च कुर्वन्ति, विशिष्टं "नहरं" निर्मातुं निरन्तरं प्रवृत्ताः भविष्यन्ति। सांस्कृतिकब्राण्डः, तथा च समृद्धसांस्कृतिकविरासतां पारिस्थितिकीवातावरणस्य च निर्माणे सहायतां करोति अन्तर्राष्ट्रीयउपभोक्तृअनुभवक्षेत्रस्य निर्माणं तथा च उच्चआकर्षणं सशक्तसम्बन्धलक्षणयुक्तं विश्वस्तरीयं पर्यटनस्थलं च।

"universal studios × grand canal" इत्यस्य विषये उत्तमं लेखं कुरुत।

ग्राण्ड नहरस्य रङ्गिणः पर्यटनमेखलायां महत्त्वपूर्णस्य नोड् इत्यस्य रूपेण टोङ्गझौ "यूनिवर्सल स्टूडियो × ग्राण्ड् कैनाल्" इति अन्तर्राष्ट्रीय उपभोक्तृअनुभवक्षेत्रं निर्मास्यति ।

इदानीं यदा सुवर्णशरदः अस्ति तदा यूनिवर्सल बीजिंग रिसोर्टस्य शरदऋतुविषयककार्यक्रमः “अमेजिंग्” यूनिवर्सल इवनिङ्ग इवेण्ट् पूर्णतया उन्नयनं कृतम् अस्ति। विगतत्रिषु वर्षेषु यूनिवर्सल बीजिंग रिसोर्ट् इत्यनेन यूनिवर्सल चाइनीज इयर्, कूल समर, विन्टर टाउन इत्यादीनां विशेषविषयकक्रियाकलापानाम् आरम्भः क्रमेण कृतः, येन पर्यटकानां कृते अनन्तं मजा आनयति यूनिवर्सल स्टूडियोज थीम पार्कस्य स्पिलओवर कार्याणि स्वीकुर्वितुं उप-केन्द्रीयसांस्कृतिकपर्यटनक्षेत्रे सांस्कृतिकपर्यटनविश्रामस्य एकीकृतविकासेन सह अन्तर्राष्ट्रीयसांस्कृतिकपर्यटनउपभोगस्य स्थलचिह्नं निर्मातुं उच्चगुणवत्तायुक्तानां सांस्कृतिकपर्यटनउद्योगपरियोजनानां संख्यां प्रवर्तयति , सांस्कृतिकपर्यटनसृजनशीलता, सांस्कृतिकपर्यटनप्रौद्योगिकी च।

सांस्कृतिकपर्यटनक्षेत्रे प्रमुखपरियोजनानां परिचयः निरन्तरं भवति सम्प्रति सांस्कृतिकपर्यटनक्षेत्रे चत्वारि प्रमुखाणि औद्योगिकपरियोजनानि निर्माणं आरब्धानि सन्ति एतत् केवलं सार्वभौमिकविषयनिकुञ्जात् मार्गस्य पारं वर्तते, तथा च भूमिगतविकासपरिमाणं ३०२,००० वर्गमीटर् अस्ति झाङ्गजियावान-आगारः एकेन वाणिज्यिक-मनोरञ्जन-सङ्कुलेन आच्छादितः अस्ति, निर्माणं त्वरितम् अस्ति, बीजिंग-नगरस्य बृहत्तमं आउटलेट् शीर्षस्थाने स्थापितं अस्ति, आगामिवर्षे च जनसामान्यं कृते उद्घाटितं भविष्यति।

स्रोतः - बीजिंगनगरस्य उपकेन्द्रसमाचारः

संवाददाता : गुआन् यिवेन्

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया