समाचारं

चीनदुर्लभपृथिवीसमूहः अन्वेषणक्षेत्रे प्रमुखं सफलतां प्राप्नोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नान्चाङ्ग, १४ सितम्बर (रिपोर्टर यू ज़ियान्होङ्ग) चीन दुर्लभ पृथिवीसमूहात् १४ तमे दिनाङ्के संवाददाता ज्ञातवान् यत् चीनदुर्लभपृथिवीसमूहेन अयस्कस्य अन्वेषणे महती सफलता प्राप्ता इति विशेषज्ञसमूहस्य मतं यत् दुर्लभपृथिव्याः अपेक्षितवृद्धिः संसाधनं ४९.६ लक्षं टनम् अस्ति ।
रिपोर्ट्-अनुसारं, चीन-दुर्लभ-पृथिवी-समूहस्य स्थापनायाः अनन्तरं राष्ट्रिय-रणनीत्याः दृढतया सेवां कृतवान्, संसाधन-एकीकरणस्य औद्योगिक-सहकार्यस्य च कार्यान्वयनस्य समन्वयं कृतवान्, एकीकरण-कार्यं च समयात् पूर्वमेव व्यापकरूपेण सम्पन्नवान् , अनेकाः नवीनखनिजाधिकाराः अधिग्रहीताः, अन्वेषणे निवेशं वर्धितवान्, तथा च हरित-अन्वेषण-विकास-प्रौद्योगिक्याः अनुसन्धानं, एकीकरणं, तकनीकी-इञ्जिनीयरिङ्गं च वर्धयित्वा भिन्न-भिन्न-संसाधन-दान-भूवैज्ञानिक-लक्षणैः सह प्रौद्योगिकीनां संयोजनं निर्मितवान्
अद्यैव चीनदुर्लभपृथिवीसमूहेन राष्ट्रियदुर्लभपृथिवीउद्योगस्य कृते सामरिकस्य अन्तःभूमिनिर्माणस्य विषये तथा च सिचुआनदेशस्य लिआङ्गशाननगरे पन्क्सीक्षेत्रे दुर्लभपृथिवीसंसाधनानाम् आरक्षणं उत्पादनं च वर्धयितुं संगोष्ठीयाः मध्यावधिपरियोजनामूल्यांकनस्य च आयोजनं कृतम् लिआङ्गशान्-नगरे अन्वेषण-कार्यं चरणबद्ध-कार्यं सम्पन्नम् आसीत् तथा च अन्वेषण-परिणामाः बकायाः ​​आसन् संसाधन-राशिः ४९.६ लक्ष-टन-पर्यन्तं वर्धते इति अपेक्षा अस्ति ।
दलसमितेः सचिवः चीनदुर्लभपृथिवीसमूहस्य अध्यक्षः च आओ हाङ्गः परिचयं दत्तवान् यत् चीनदुर्लभपृथिवीसमूहः अन्वेषणक्षेत्रे सफलतापूर्वकं कार्याणां नूतनपरिक्रमे केन्द्रीभूय संसाधनविस्तारं, भण्डारं वर्धयितुं, उत्पादनं वर्धयितुं, आपूर्तिं स्थिरीकर्तुं, व्ययस्य न्यूनीकरणे च केन्द्रितः भविष्यति , तथा सुरक्षां सुनिश्चित्य, येन चीनदुर्लभपृथिवीसमूहं प्रभावीरूपेण सुदृढं भवति दुर्लभपृथिवीसंसाधनानाम् सुरक्षां सुनिश्चित्य मूलकार्यं राष्ट्रियदुर्लभपृथिवीसंसाधनानाम् सुरक्षां सुनिश्चित्य नूतनं अधिकं च योगदानं दातुं भवति। (उपरि)
प्रतिवेदन/प्रतिक्रिया