समाचारं

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्गः - अस्माकं स्कन्धेषु जगत् अस्ति, अतः प्रतिदिनं त्रयः घण्टाः निद्रा पर्याप्तम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् एनवीडिया एआइ हार्डवेयरक्षेत्रे वर्तमाननेतृत्वेन तस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग इत्यनेन अस्मिन् सप्ताहे गोल्डमैन् सैक्स कम्युनाकोपिया + टेक्नोलॉजी सम्मेलने स्वीकृतं यत् कम्पनीयाः नेतृत्वं प्रचण्डदबावस्य उत्तरदायित्वस्य च सामनां करोति।

चित्रस्य स्रोतः : nvidia

हुआङ्ग रेन्क्सुन इत्यनेन उक्तं यत् एनवीडिया विश्वस्य प्रायः सर्वैः प्रमुखैः एआइ-कम्पनीभिः सह सहकार्यं करोति, तस्य उत्पादानाम् प्रौद्योगिकीनां च एतेषां कम्पनीनां राजस्वस्य प्रतिस्पर्धायाः च प्रत्यक्षः प्रभावः भवति फलतः एनवीडिया-ग्राहकानाम् उत्पादानाम् सेवानां च वितरणस्य विषये अत्यन्तं अधिकाः अपेक्षाः सन्ति, येन कम्पनीयाः उपरि प्रचण्डः दबावः उत्तरदायित्वं च भवति

huang renxun इत्यनेन उक्तं यत् nvidia इत्यस्य blackwell ai gpu इत्यस्य आधिकारिकरूपेण विमोचनात् पूर्वं दशसहस्राणि आदेशाः प्राप्ताः, येन कम्पनीयाः उत्पादनस्य दबावः अधिकं वर्धितः। हुआङ्ग रेन्क्सुन् इत्यनेन उक्तं यत् एतावता ग्राहकानाम् आवश्यकतानां पूर्तये अतीव कठिनं कार्यम् अस्ति, परन्तु एतादृशं आव्हानं अपि अतीव रोचकम् इति अपि सः बोधयति।

आईटी हाउस् इत्यनेन अवलोकितं यत् कार्यस्य महती दबावः अस्ति चेदपि हुआङ्ग रेन्क्सन् इत्ययं प्रक्रियायाः आनन्दं लभते इति अद्यापि अवदत् । सः मन्यते यत् सङ्गणकानां अग्रिमयुगस्य निर्माणे भागं ग्रहीतुं अतीव रोचकं भवति, सर्वविध-अनुप्रयोगानाम्, रोबोट्-इत्यस्य च उद्भवं द्रष्टुं रोमाञ्चकं भवति

परन्तु तस्य विशालस्य दबावस्य प्रभावः हुआङ्ग रेन्क्सुनस्य निद्रा अपि अभवत् । सः प्रकटितवान् यत् सः स्कन्धेषु भारस्य कारणेन केवलं ३ घण्टाः एव निद्रां करोति स्म। हुआङ्ग रेन्क्सुनः अवदत् यत् "वास्तवतः तनावपूर्णः भागः अस्माकं स्कन्धेषु स्थितः जगत् अस्ति। अतः न्यूनं निद्रां करोति चेत् तस्य महत्त्वं नास्ति, त्रयः घण्टाः पर्याप्ताः।"

हुआङ्ग जेन्क्सन् इत्यनेन अपि प्रकाशितं यत् ब्लैकवेल् एआइ जीपीयू अस्मिन् वर्षे चतुर्थे त्रैमासिके शिपिंग आरभेत, आगामिवर्षे अपि तस्य विस्तारः भविष्यति।