समाचारं

हे क्षियाओपेङ्गः : क्षियाओपेङ्ग मोना इत्यस्य उत्पादनक्षमता १० दिवसेषु द्विवारं विस्तारिता अस्ति, तथा च एतत् नूतनबलस्य प्रथममासस्य वितरणस्य अभिलेखं भङ्गयिष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् xpeng motors इत्यस्य अध्यक्षः he xiaopeng अद्य weibo इत्यत्र पोस्ट् कृतवान् यत् "xpeng mona इत्यस्य उत्पादनक्षमतायाः १० दिवसेषु द्विवारं विस्तारस्य निर्णयः कृतः अस्ति! एषः कठिनः निर्णयः अस्ति, आशासे यत् भवद्भ्यः शीघ्रमेव रोचते यथाशक्ति नूतनं यानं भवतः हस्ते अस्ति!”

आईटी हाउस् इत्यनेन अवलोकितं यत् विमोचिते भिडियोमध्ये हे क्षियाओपेङ्ग् इत्यनेन अपि उल्लेखः कृतः यत्,लक्ष्यं नूतनानां मॉडल्-प्रसवस्य प्रथममासस्य अभिलेखं स्थापयितुं भवति ।

अगस्तमासस्य २७ दिनाङ्के xpeng mona m03 इति आधिकारिकरूपेण प्रारम्भः अभवत्, यस्य आधिकारिकमार्गदर्शकमूल्यं ११९,८०० तः १५५,८०० युआन् यावत् अभवत् । प्रक्षेपणानन्तरं ४८ घण्टाभिः अन्तः आदेशितमात्रा ३०,००० यूनिट् अतिक्रान्तवती । चेङ्गडु-वाहनप्रदर्शने xpeng mona m03 इत्यस्य प्रथमसमूहस्य स्वामिनः कृते वितरणं आरब्धम् अस्ति ।

अगस्तमासस्य २९ दिनाङ्के हे क्षियाओपेङ्ग् इत्यनेन एकः लेखः प्रकाशितः यत् xpeng mona m03 इत्यनेन शीघ्रमेव देशे बृहत्प्रमाणेन वितरणं आरभ्यते इति । यथा भवन्तः भिडियोतः द्रष्टुं शक्नुवन्ति, बहूनां नूतनानां mona m03 कारानाम् उत्पादनपङ्क्तौ लुठित्वा क्रमेण निर्यातं क्रियते। पत्रकारसम्मेलनस्य सूचनानुसारं वर्तमानकाले वितरितं mona m03 दीर्घदूरपर्यन्तं अतिदीर्घपर्यन्तं च संस्करणं भवति, तथा च max संस्करणं २०२५ तमे वर्षे वसन्तमहोत्सवस्य अनन्तरं वितरितं भविष्यति इति अपेक्षा अस्ति